________________
माध्यम ७०१० सू० ३२-३७
दोक्षापर्यायक्रमेण स्वाध्यापनविधिः २६. छाया -पञ्चदशवर्षपर्यायस्य श्रमणस्य निग्रन्थस्य कल्पते चारणभावना नामाध्ययन मुद्देष्टुम् ।। सू. ३२॥
भाष्यम्-'पन्नरसवासपरियाणस्स' पञ्चदशवर्षपर्यायस्य यस्य पञ्चदशवर्षात्मको दीक्षाकाको व्यतीतस्तादशस्य, 'समणस्स पिगंथस्स' श्रमणस्य निर्ग्रन्थस्य 'कप्पई' कल्पते, 'चारणभावणा नाम अज्झयण' चारणभावनानामकमध्ययनम् 'उद्दिसित्तर' उद्देष्टुमध्यापयितु कल्पते । पञ्चदशवर्षपर्यायस्य साधोः चारणभावनानामकमभ्ययनम् मध्यापयितुं कल्पते । अस्यायमतिशयः-चारणभावनानामकाऽध्ययनाध्येतुश्चारणलब्धिसत्पद्यते, अथवा येन तपोविशेषण कृतेन जवाचारण-विधाचारण-लब्धिर्जायते इति तत्रैव वर्णनमुपलभ्यते ॥ सृ० ३२ ॥
षोडशवर्षपर्यायमाश्रित्याह -- 'सोलसवासपरिपायस्स' इत्यादि ।
सूत्रम्-सोलसवासपरियायस्स समणस्स णिग्गंधस्स कप्पइ सेयनिसग्गे नाम अज्मयणे उपिसिनए' ॥ ९० ३३ ॥
छाया - षोडशवर्षपर्यायस्य श्रमणस्य निम्रन्थस्य कल्पते तेजोनिसगों नामाध्य. यनमुद्देष्टुम् ॥ सू० ३३ ॥
भाष्यम् –'सोलसवासपरियायस्स' षोडशवर्षपर्यायस्य यस्य साधोदीक्षाकाल: घोडशवस्मिको व्यतीतः स षोडशवर्षपर्यायस्तस्य 'समणस्स णिगंयस्स' श्रमणस्य निर्गन्यस्य 'कप्पई कल्पते तेयनिसम्गे नाम अज्अयणे तेजोनिसर्गों नामकमध्ययनम् 'उहिसित्तए' उद्देष्टुम्- मध्यापयितुम् । तेजोनिसर्गाऽध्ययनाध्येतुस्तेजोनिःसरणं भवति-तेजसो निस्सरण-प्रादुर्भावो जायते, अयमेवातिशयः | सू० ३३ ॥
सप्तदशपर्यायमधिकृत्याऽऽह- 'सत्तरसबासपरियायस्स' इत्यादि ।
सूत्रम् -सत्तरसवामपरियायस्स समणस्स णिग्गंधस्स कप्पई आसीविसमावणा नाम अज्झयणे उदिसित्तए ॥ सू. ३४ ॥
छाया-सप्तदशवर्षपर्यायस्य श्रमणस्य निग्रन्थस्थ कल्पते आशीविषभावना नामाऽध्ययनमुद्देष्टुम् ॥ ३॥
भाष्यम् – 'सत्तरसवासपरियायस्स' सप्तदशवर्षपर्यायस्य, यस्य दीक्षाकालः सप्तदशवर्षात्मको व्यसीतः सः सप्तदशवर्षपर्यायः, तादृशस्य 'समणस्स णिग्गयस्स' श्रमणस्य निर्ग्रन्थस्य 'कप्पई' कल्पते 'आसीविसभावणा नाम अझयणं' माशीविपभावनानामकमध्ययनम् 'उरिसित्तए' उद्देष्टुम् - अध्यापयितुं कल्पते, माशाविषभावनाऽध्ययनपाठकस्य बाशीविषसन्धिः