________________
बसं.
विषयः ॥ दशमोगेशकः॥
सं.
१ ययमध्यचन्दप्रतिमाप्रतिपन्नानगारस्य समापतितदेवमनुष्य
तिर्यगजनितानुलोमप्रतिलोभपरीषहोपसर्गवर्णनम् । २३१-२३३ २ यवमध्यचन्द्रप्रतिमापरिवहनविधिः ।
२३३-२३७ ३ वञ्चमध्यचन्द्रप्रतिमाग्रतिपन्नानगारस्य समापतितदेव
मनुष्यालयंगजवितानुलोमप्रतिलोमपरीषहोपसर्गवर्णनम् २३७-२३८ ४ वज्रमध्ययनप्रतिमापरिवहन विधिः ।।
२३८-२४० ५ पश्चविधव्यवहारमध्ये उत्तरोत्तरव्यवहारप्रस्थापनविधिः । २४०-२४४ ६ अर्थकर-मानकरतिपदायमधिय पुरुषजातचतुर्भङ्गी। २४४-२४६ ७ गणार्थकर- मानकरेतिपदद्वयमधिकृत्य पुरुषजातचतुर्भनी । २४६ ८. गणसंग्रहकर मानकरतिपदवयमधिकृत्य पुरुषजातचतुर्भङ्गी। २४७ . ९ गणशोभाकर- मानकरेतिपद्यमधिकृत्य पुरुषजातचतुर्भङ्गो। २४८ १. गणशोधिका -मानकरेतिपद्यमधिकृत्य पुरुषजातचतुर्भही २४९-२५. ११ रूपत्यागि-धर्मत्यागीतिपदद्वयमधिकृत्य पुरुषजातचतुर्मनी । २५१ .१२ धन्यागि-गणसंस्थितित्यागीतिपदायमधिकृत्य पुरुषजातचतुर्भको । २५२ १३ प्रियधर्म धर्मेतिपदद्वयमधिकृत्य पुरुषजात चतुर्भङ्गी ।
२५३ १४ प्रवाजनो-पस्थापनपदद्वयमधिकृत्य - भाचार्यचतुर्भङ्गी ।
२५४ १५ उद्देशन वाचनापदद्वयमधिकृश्य-आचार्य चतुमली।
२५५ १६ उद्देशन-वाचनपदद्वयमधिकृत्यान्तेवासिचतुझी । २५६-२५७ १७ स्थविरभूम्यास्वविच्यम् ।
२५७ -२५८ .१८ शैक्षम्म्यापैविध्यम् ।।
२५८-२५९ ३९ निर्गन्धनिम्रन्थीनामूनाधवर्षजातल्लकास्टिम्योपस्या___पनादेनिषेधः ।
२५९-२६० २० एवं सातिरेकाष्टवर्षजातयोस्तयोरुपस्थापनादेरनुज्ञा । २६. २१-२२ एवमव्यश्चनजानयोः क्षुल्लकाल्लिक्योराचारकरूपाभ्ययनो.
वेशननिषेधः, ज्यञ्जनजातयोश्च तयोस्तदनुन्नेतिसूत्रद्वयम् । २६०-२६१