________________
पत्रस. विषयः
पृष्ठसं. (२३-२७) ॥ पर्यायमधिकृत्य शास्त्रोदेशनप्रकरणम् ॥ (२६२-२६९) २३ त्रिवर्षपर्यायस्य श्रमणनिम्रन्थस्य आचारकल्पाध्ययनोदेशनानुशा ।
२१२ २४ एवं चतुर्वर्षपर्यायस्य श्रमनिन्थिस्य सूत्रकृतासोद्देशनानुज्ञा । । .. २५ पत्रवर्षपर्यायस्य श्रमनिर्ग्रन्थस्य दशाकल्पव्यवहारोदेशनानुशा।। ५९ २६ अष्टवर्षपर्यायस्य श्रमणनिग्रन्थस्य स्थानसभवायोदेशनानुज्ञा ।। २७ दशवर्षपर्यायस्य श्रमणनिम्रन्थस्य विवाहाङ्गो (व्याख्याप्रज्ञप्स्यङ्गो)। २६३
देशनानुज्ञा । २८ एकादशवर्षपर्यायस्य श्रमणनिम्रन्थस्य क्षल्लिकाविमानप्रविमति
प्रमृत्यध्ययनोदेशनानुज्ञा । २९ द्वादशवर्षपर्यायस्य श्रमणानन्थस्य अरुणोपपाताधध्ययनी. ३० प्रयोदशवर्षपर्यायस्य श्रमणनिर्मन्यस्य उत्थानश्रुतायध्ययनो. ३१ चतुर्दशवर्षपर्यायस्य श्रमणनिम्रन्यस्य स्वप्नमावनाध्ययनो० । ३२ पश्चदशवर्षपर्यायस्य श्रमणनिम्रन्थस्य चारणभावनाध्ययनो. ३३ षोडशवर्षपर्यायस्य भ्रमणनिर्ग्रन्थस्य तेजोनिसर्गाध्ययनो. ३४ सप्तदशवर्षपर्यायस्य श्रमणनिम्रन्थस्य आशीविषमावनाम्ययनो । ३५ अष्टादशवर्षपर्यायस्य श्रमणनिर्घन्धस्य दृष्टिविषभावनाम्ययनो०) ३६ एकोनविंशतिवर्षपर्यायस्य श्रमणनिन्थस्य दृष्टिवादालो. ३७ विंशतिवर्षपर्यायच सर्वश्रुतानुपाती भवतीति कथमम् ।
॥ इति पर्यायमधिकृत्य शास्त्रोद्देशनप्रकरणम् || ३८ दविधवैयावृत्यसूत्रम् । ३९ ४८ आचार्यवैयावृत्त्यादिदशविधवैयावृत्त्यफलप्रदर्शकानि दश सूत्राणि शाससमातिश्च ।
२७०-२७२ ॥ इति व्यवहारसूत्रे दशमोदेशकः समाप्तः ॥१०॥
२६९
२६९
पशकानि दश
॥ इति व्यवहारसूत्रस्य विषयानुक्रमणिका समाप्ता ||