________________
व्यवहारसूत्रे समाकुशे ग्रामे भिक्षायथं भ्रमन्तं दृष्ट्रा सम्यगवलोक्य कश्चित्साघमिको वदेत् पृच्छेदित्यर्थः, किं पृष्छेदित्याह- 'क' इस्यादि, " अजो 1 उपसंपग्जिचा णं विहरसि' हे आर्य 1 कमाचार्यविशेषमुपसंपद्य कस्याचार्यस्य निश्रायां तिमन् खल्लु त्वं विहरसि एवं साधर्मिकेण पृष्टः सन् 'जे तत्य सनराइणिए' यस्तत्र यत्र गच्छे गतस्तस्मिन् स्थाने सर्वरत्नाधिको गीतार्थ आचार्यो भवेत्तं वदेत् ममुकम्मरमाधिकस्य नि या विष्ठापीति देत् ! तमिल्नेजमुके स परिकल्पयति-यमयं व्यपदिशति स. तु भगीतार्थः, न चाऽयमगीतार्थनिनया विहरति लतः स साधर्मिकः पुनरपि पृच्छति-अह भंते' इत्यादि 'अह भंते कस्स कप्पाए' अथ भदन्त ! कस्याचार्यस्य कल्पेन कस्य निश्रया विहरसीति । सूत्रे 'कप्पाए' इत्यत्र श्रीवं प्राकृतत्वात् । एवमुक्ते 'जे तत्थ बहुस्सए त वएज्जा' यः कोऽपि तत्र स्थाने पहुश्रुतस्तं वदेत् तस्य सर्वरत्नाधिकस्याचार्यस्याऽगीतार्थस्य यो गीतार्थः शिष्यः सूत्रार्थनिष्णातः समस्तस्यापि गणस्य तृतिकारकस्तस्य नाम गृह्णीयात्, यद् अमुकस्य निश्रयाऽहं विहरामीति वदेत् -'जं वा से भगवं वक्खई' यं वा स भगवान् ज्ञानादिसंपदासम्पन्नः पदयति कयिष्यति यथाऽमुकस्याज्ञा स्वया परिपालनीये-ति, "वस्स आणाउवत्रायवयणनिदेसे चिहिस्सामि' तस्यैव आज्ञोपपातवचननिर्देशे आज्ञा च उपपातश्च वचननिर्देशश्चेति समाहारद्वन्दः, तेन माज्ञायाम् उपपाते -समीपे, वचननिर्देशे आदेशप्रतीक्षायां च स्थास्यामोति ॥ सू०१८॥
पूर्वसूत्रे माज्ञायां स्थास्यामीन्युक्तम् , इत्यनेन गुरूणामाज्ञा बलपती भवति-'आनासारश्च गच्छवासः' इति वनितम् ततः शरीरस्य प्रतिरोभूमशक्तं श्वासोश्छासनिमेषादि क्रियाभ्यापार मुक्त्वा सर्वेषु व्यापारेषु गुर्वाज्ञा पालनीयेति तदर्थप्रतिपादनार्थमिदं सूत्रमाह-बहये साइम्मिया' इत्यादि ।
। सूत्रम्--बहवे साहम्मिया इच्छेज्जा एगयओ अभिनिचरियं चारए णो ण्ई कप्पा थेरे अणापुच्छिाचा एगपभो अभिनिचरियं चारप, कप्पद ०ई थेरे आपुच्छित्ता पगयओ अभिनिचरिथं चारए, पेरा प से विपरेज्जा एवं गई कप्पइ एगयी अभिनिच. रियं चारप, थेरा प से नो बियरेज्जा एवं ई नो कप्पइ पगयओ अभिनिचरिय चारए, जं तत्य मेरेहि अविण्णे एगयओ अभिनिचरियं चरंति से अंतरा छेए वा परिहारे पा ॥९० १९॥
छाया--बहवः सामिका इच्छेयुरेकतोऽभिनिचरिको चरितुम् नो खलु करपते स्थविराननापृच्छ्य पकतोऽभिनिवरिका चरितुम् , कल्पते वलु स्थविरानापछय पकतोऽभिनिथरिका चरितुम् , स्थविराम से वितरेयुः पर्व स्खलु कल्पते एकत्तोऽभिनिचरिकां रितुम् स्थषिराश्च ते नो वितरेयुः एवं खलु नो कल्पतेऽभिनिधरिका धरितुम् , यत्र स्थपिरैरविवीणें पकतोऽभिचरिकां चरन्ति तेषां सास्तरात् छेदो वा परिहारो वा ॥ सू०१५॥