________________
माध्यम् उ० ४ सू० १९-२० अनेकसामिकालामिकती विहरणविधिः ।
भाष्यम् -- 'बहवे' बहवोऽने त्रिप्रभृतिकाः 'साहम्मिया' सार्मिकाः समानधर्मवन्तः साम्भोगिकाः 'इच्छेज्जा' इच्छेयुः, किमिच्छेयुः ! तबाह--'एगयओ' इत्यादि । एगयो एकत्तः एकत्र सहिता इत्यर्थः 'अभिनिचरियं चारए' अभिनिचरिको चरितुम्, तत्र एकत्र मिलित्वा विचरणम् , एकत्र मिलित्वा वासकरणम्, एकत्र मिलित्वा चलन अभिनिचरिका, तां कत्तुं बहवः प्रमणा इच्छेयुः, एवं प्रकारेण तेषामिच्छताम् 'नो ण्डं कापड घेरे अणापुच्छिता' नो खलु सूत्र 'पहुँ' इति सर्वत्र खल्वर्थ' तेषामभिनिचरिकां चरितुं कल्पते स्थविरान् गच्छनायकान् अनापृच्छ्य अनामन्त्र्य, स्थविराणामाज्ञां विना तेषामिच्छतामपि अभिनिचरिका चरितुं कथमपि न कल्पते स्वच्छन्दचारिय. दोषसंभवात् । तहि कथं कल्पते ! इत्याह-'कप्पड़ गई' इत्यादि, 'कप्पा पट्ट परे आपुच्छिना एगयो अभिनिचरियं चारप' यस्मात् कारणात् स्वच्छन्दचारित्वदोषापातस्तस्मात् कारणात् कल्पते खलु तेषां स्थविरान् गणनायकान् भापृच्छय आमन्त्र्य तदाज्ञा लपवेत्यर्थः एकतोऽभिनिचरिकी चरितुमिति । 'थेरा य से वियरेज्जा एवं हें कप्पइ एगयो अभिनिचरियं चारए' मापृच्छायां कृतायां सत्यां यदि स्थविराश्च तेषां वितरेयुरनुजानीयुग्नुज्ञा दधुरित्यर्थः तदा एवं स्वल कल्पते तेषामिच्छतां बहनामेकत्र.मिलित्वा एकतोऽभिचरिकां गमनंनिवासादिरूपणं चरितुम् । मथ यदि आप
छायां कृतायामपि 'थेरा य से नो वियरेज्जा' स्थविराश्च तेषां नो वित्तरेयुः मनुज्ञा यदि नौ दशस्तदा 'एवं ण्डं नो कप्पड़ एगयभो अभिनिचरिय चारए' एवं स्खल तेषां न कल्पते न कथमपि युज्यते एकतः एकत्र मिलित्वा अमिनिचरिको चरितुम् । 'जं तत्य थेरेहि अविइण्णे' यत् पुनः तत्र स्थविरैः गणनायकैरवितीर्णेऽननुज्ञाते सति 'एगयओ अभिनिचरियं चरंति' एकत एकत्रमिलित्वा अभिनिचरिकां चरन्ति कुर्वन्ति 'से संतरा छए का परिहारेवा से तेषां प्रत्येकं सान्तरात् तत्स्थानादप्रत्यावर्तनरू.पात् यावन्ति दिनानि तेऽभिनिचरिकां चरन्ति ताबहिनपरिमितकालमाश्रित्येत्यर्थः छेदो वा परिहारो वा छेद नामकं परिहारनामकं दशरात्रिक तपःप्रभृतिक वा प्रायश्चित भवतीति | सू० १९ ॥
पूर्वसूत्रे स्थविराज्ञयाऽभिनिचरिका प्रोक्ता, साम्प्रतमनाज्ञाविचरतो भिक्षोः प्रायश्चित्तमाह'चरियापविटे' इत्यादि ।
सूत्रम्-चरियापविढे भिक्खू जाव चउरायचरायाओ थेरे पासेना सच्चे आलोयणा सच्चेव पडिक्कमणा सच्चेव ओग्गहस्स पुवाणुन्नवणा चिहइ अहालंदमवि उगाहे ॥ सू० २० ॥
छाया--वरिकाविष्टो भिक्षुर्यावत् चतूरामपचरात्राद्वा स्पविरान् पश्येत् सेव आलोचना तदेव प्रतिक्रमणम् सैवोपप्रहस्य पूर्वानुज्ञापना तिष्ठति यथालन्दमययप्रहे ॥सू०१.॥