________________
AMAARAMMMMMMMMMAar
भाष्यम् ३०१०१८
भिक्षोगणान्तरगमने तत्रावस्थानविधिः ११७ दशरात्रप्रभृतिकं वा प्रायश्चितम् । अत्र तस्य भाविकल्पाकस्य माननीयपित्रादिकस्य सद्भावे यदि नवदीक्षितं तत्कारणमाश्रित्य गोमस्यापयति हावा लिमति काविहारादिक प्रायश्चित्तमापतति, माननीयकल्पाकोपस्थापनानन्तरमेव लघुवयस्कनवदीक्षितस्याधिकारप्राप्तत्वादिति भावः । अथ 'नस्थि य इत्थ से केइ माणणिज्जे कप्पाए' मास्ति न विद्यते चाऽत्र गच्छे तस्याऽभिनवदीक्षितस्य कश्चिन्माननीयः पित्रादि विकल्पाकः तर्हि तस्याऽभिनवदीक्षितस्य तत्कालमेवोपस्थापनमकर्तराचार्यस्य उपाध्यायस्य वा छेदनामर्क परिहारनामझ दशरात्र वा यवत्तपः तत्तत्प्रमृतिकं प्रायश्चित्तं भवत्येव । अथ यदि स छेदं परिहारं तदुभयं वा तपो घृतिकायालायभावेन वोढुं न शक्नुयात् तदा 'संवच्छरं तस्स तप्पत्तियं' संवत्सरं वर्षपर्यन्तं यावत् तस्याऽनुपस्थापयितुराचार्यस्य उपाध्यायस्य वा तत्प्रत्ययिकम्-अनुपस्थापननिमित्तकम् 'नो कप्पाई नो कल्पसे 'आयरियतं पा' भाचार्यत्वं वा गणनायकपदं वा 'पवत्तयत्तं वा प्रवर्तकत्वं वा 'थेरत्तं वा' स्थविरवं वा 'गणितं वा' गणित्वं वा 'मणहरवा' गणपरत्वं वा 'गणारच्छेययन वा' गणावच्छेदकत्वं वा 'उरिसित्तए वा' उद्देष्टुमनुज्ञातुं वा संदरसरपर्यन्तम् भाचार्यादिपर्द त्याजयित्वा तत्सकाशाद् गणो हियते, अमुस्मिन् अपराधे तपोवनाशक्तस्य आचार्यादेः पदापहरणमात्रदण्डस्यैव विधानादिति ॥ सू. १७ ॥
पूर्वस्त्रे आचार्थस्य गणापहरणमुक्तम्, ततो गुरोर्गणहरणं दृष्ट्वा गणस्थो भिक्षुः 'मे गुरोर्गणः किमिति हृतः' इति विचिन्यास्मादेवापमानकरणाद् भिक्षुरन्यत्र गणान्तरे गच्छेत्, यदा यस्य गणो दतः स एव वा गणहरणापमानेन कल्लषितः सन् अन्य गणं बजेदित्यन्यगणोपसम्परप्रतिपादनार्थमाह-मिक्खू य' इत्यादि ।
सूत्रम्-मिक्ख य गणाओ अवकम्म अन्नं गणं उसंपज्जिचा णं विहरेज्जा तं च केइ साहम्मिए पासिचा वएज्जा-कं अज्जो ! उवसंपज्जिचा गं विहरसि ? जे तत्थ सव्वराइणिए तं वपज्जा, अइ भंते कस्स कप्पाए ! जे तत्य बहुस्सुए है वएज्जाज वा से भगवं वक्खा तस्स आणाउपवायचरणनिदेसे चिहिस्सामि ।। सू०१८ ॥
छाया-भिक्षुश्च गणादपक्रम्य अन्य गणमुपसंपध खलु विहरेत् तं व कश्चित् साधर्मिको दृष्टा यदेत् -कम् आर्य ! उपसंपद्य विहरसि । यः तत्र सर्वरत्नाधिका तं वदेव, अथ मदन्त ! कस्य कल्पेन यस्तत्र बहुश्रुतस्तं वषेत् यं वा स भगवान् पश्यति तस्यापपातवचननिर्देशे स्थास्यामि ॥ सू. १८॥
भाव्यम्-'भिक्खू य' भिक्षुश्च 'गणामो अबक्कम्म' गणात् स्वकीयगध्यात् अवक्रम्य निष्क्रम्य 'अन्नं गणं उपसंपज्जित्ता णं विहरेज्जा' गणहरणकारणं, यद्वा विशिष्टसू. प्रार्थनिमित्तमन्यका रनिमित्तं वा अन्यम् अन्यदीयं गण गठमुपसंपद्य परकीयगष्ठं प्राप्य विहरेत् तिष्ठेत् 'तं च केह साहम्मिए पासिता वएज्जा' सं श्रमणं च क्वचित् अनेकभिक्षाचरादि