________________
व्यवहार 'नस्थि य इत्य से माणणिज्जे कप्पाए' अथ यदि नाऽस्ति न विद्यते अनाऽस्मिन् गच्छे 'से' तस्य माननीयः पिता ज्येष्ठत्रालादिर्वा कल्पाकः सूत्रार्थप्राप्तः कश्चित् तदा चतूरात्रात् पश्चरासादा परमस्मरतः 'से' तस्य भाचार्यस्य उपाध्यायस्य वा 'संतरा छेए वा परिहारे वा' सान्तरात् यावन्ति दिनानि तस्योपस्थापने व्यवधानीकृतानि तावदिनपरमितः छेदो वा परिहारो वा छेदनाम परिहारनामक ससरात्रं वा तपः प्रायश्चित्तं भवतीति ।। सू० १६ ॥
सूत्रम्-आयरियउवमाए सरमाणे वा असरमाणे वा परं दसरायकप्पागो कप्पागं भिक्खु नो उपहाचेइ कप्पाए, अस्थि य इत्य से केइ माणणिज्जे कप्पाए नस्थि य इत्य से केइ छेए वा परिहारे वा, नस्थि य इत्य से केइ माणणिज्जे कप्पाए संवच्छरं तस्स तप्पत्तियं नो कप्पर आयरियत्तं वा उवज्झायत्त वा पवत्तयत्तं वा थेरत्तं वा गणित चा गणहरतं वा गणावच्छेयपच वा उधिसित्तए वा ॥ सू०१७॥
छायामाचार्योपाध्यायः स्मरन् पा अस्मरन् वा परं दशरात्रकल्पात् कस्पार्क मिनो उपस्थापयति कल्पाके, अस्ति मात्र कश्चित् माननीयः कल्पाकः नास्ति तस्य कश्चित् छेदो वा परिहारो वा, नास्ति चात्र तस्य कश्चित् माननीयः कल्पाकः संवत्सरं तस्य तत्प्रत्यायकं नो कल्पते आचार्यत्वं वा उपाध्यायस्वं षा प्रवर्तकत्वं वा स्थधिरत्व या गणित्वं वा गणधरत्वं पा गणावच्छेदकत्वं या उद्देष्टुम् ॥ सू० १७ ॥
भाष्यम् –'आयरियउवज्झाए' आचार्यः उपाध्यायो वा 'सरमाणे या असरमाणे चा' स्मरन् 'मयं नवदीक्षितः श्रमण उपस्थापनायोग्यः' हत्येवं स्मरन्, विस्मरन् वा यस्मिन् काले स्मरण करोति 'भयमुपस्थापनयोग्यः' इति तत्समये उपस्थापनासाघकं प्रशस्तकमनक्षत्रमुहादिक न मिति, यदा तु साधकं छानक्षत्रादिकमनुकूलमुपस्थितं भवति, तदा संघकार्यादि. व्याक्षेपात् न स्मरति तत एवं प्यते यत् स्मरन् वा अस्मरन् वा 'परं दसरायकप्पागो' परं दशरात्रकल्पात् कालः समयः भद्रा, कल्पः, इति समानार्थकाः कालवाचकाः शब्दाः, ततोऽत्र कल्पशन्दः कालार्थकः तथाच-स्मरणेऽपि पश्च, भस्मरणेऽपि पञ्चेति स्मरणास्मरणमिश्रसूत्रत्वेन दशरात्रात्कल्पादिति दशरात्रात्मककालात् परमधिकं कालं यावत् 'कप्पागं' फल्पाऊं प्रातसूत्रार्थन 'भिलु' भिक्षु 'नो उवटावेई' नो उपस्थापयति महावते नाऽऽरोपयति 'कप्पार' कल्पाकेऽधिगतसूत्रार्थे तस्मिन् विधमाने सति तत्र यदि 'अस्थि य इत्थ से केइ माणणिज्जे कप्पाए' मस्ति चात्र तस्य कश्चित् माननीयः कल्पाकः, यपत्र गन्छे तस्य अभिनवदीक्षितस्य माननीयः पितृभ्रातृप्रभृतिकः समीपतरकाले भाविकल्पाको विद्यते तदा नोपस्थापयति अमिनव दीक्षित तर्हि तु 'नस्थि इत्य से केइ छए वा परिहारे वा' नास्ति न मवति तस्याऽनु. पस्थापयितुराचार्यस्योपाध्यायस्य वा कश्चित् छेदो वा परिहारो वा छेदनामकं परिहारनामकं