________________
कल्पाब
मण्यम् उ०४ सू० १६-१७
___ कल्पाकस्योपस्थापनाविधिः ११५ अयमाशयः - विवक्षिते भिक्षो कल्पाके पश्चमहावतारोपणयोग्ये जाते सति यदि कदाचित् तस्य कल्पाकस्य माननीयो जनकादिरूपस्थापयितन्यो विपते परन्तु अद्यावधि कल्पाको न जातः भावश्यकसूत्रार्थयोाता न सम्पन्नस्तहि स जघन्यतः पञ्चरात्रं यावत् प्रतीक्ष्यः, मध्यमतो दशरात्रं यावत् , उत्कर्षतः पञ्चदशरात्रं यावत् प्रतीक्ष्यः, तदनन्तरमाप यदि माननीयो जनकादिवर्गों न कल्पाक उपजायते तदा तत्प्रतीक्षां दूरतोऽपहाय स कल्पाको भिक्षुरुपस्थापनीय एव । तत्र यदि भाचार्यः उपाध्यायो वा नोपस्थापयति तदा भाचार्यस्य उपा. ध्यायस्य वा अनुत्थापननिमित्त के छेदः छेदनामक, परिहारः परिहारनामकं वा प्रायश्चित्वं भवति । अथ यदि तस्य कल्पाकस्य माननीयो जनकादिः भावी कल्पाको न विद्यते, तदा तेषां पित्रादीनामभावे यदि तं कल्पाकं चतूरात्रमध्ये पञ्चरात्रमध्ये वा नोपस्थापयति तदा तस्याचार्यस्य उपाध्यायस्य वा छेदः परिहारो वा प्रायश्चित्तं भवति || सू० १५॥
सूत्रम् -- आयरियउबज्माए असरमाणे परं चउरायपंचरायाओ कप्पागं भिक्खु नो उवद्यावेइ कप्पाए, अस्थि य इत्थ से कई भाषाणिज्जे फापार जरिध से के छए वा परिहारे वा, नस्थि य इत्य से के मागणिज्जे कप्पाए से संवरा छेए वा परिहार बा ॥ सू०१६ ॥
छापा-आचार्योपाध्यायः भस्मरन् परं चतूरात्रपञ्चरात्रात् कल्पाक भिधुंनो उपस्थापयति कल्पाके, अस्ति पाऊज कश्चित् माननीयः कल्पाकः नाऽस्ति तस्य कधिव छेदो पा परिवारो वा, नास्ति या तस्य कश्चित् माननीयः कल्पाका तस्य साम्तरात् छेदो वा परिहारो पा ।। सू०१६॥
भाष्यम्-'आयरियउवझार' आचार्योपाध्याय आ वार्यो वा उपाध्यायो वा 'असर. माणे' अस्मरन् प्रमादवशात् कार्यव्यप्रवेन वा नवदीक्षिसोपस्थापनस्य स्मरणमकुर्वन् 'पर पड़े. रायपंचरायाओं' चतूगत्रात् पञ्चरात्राद्वा परम् 'कप्पागं भि यु नो उबढावेई कपार सूनाथप्राप्तम् सम्यक् पइजीवनिकादिज्ञातारं भिक्षु नवदीक्षित श्रमणम् न। उपस्थापयात छैदोपस्थापनीयचारित्रारोपणं न करोति, अथ 'कम्पाए' कल्पाकं मन्यस्तवहीवनिकादिक तस्मिन् विद्यमाने 'अस्थि य इत्व से केइ माणणिज्जे कप्पाए' आस्त विद्यते चानाऽस्मिन् गच्छे 'से' तस्य नवदीक्षितस्य कश्चित् कोऽपि माननीयः पित-त्रातृप्रभृतिकः भाची फल्पाको तदा अस्मरतः भाचार्यस्य उपाध्यायस्य वा 'नस्थि से कइप वा परिहार वा' नास्ति न भवति तदा 'से' तस्याचार्यस्य उपाध्यायस्य वा छेदो बा परिहारो वा । याद नवदीक्षितस्य कश्चित् पितृभ्रातृप्रभृतिको माननीयः तस्मिन् गच्छे भावो कल्पाक उपस्थापनायोग्यो भवेत् तदा पञ्चरात्रात् परमपि नवदीक्षितस्याऽनुपस्थापने अस्मरतोऽपि भाचार्यस्य उपाध्यायस्य वा छेदनामक परिहारनामकम् अन्यद्वा सप्तरात्रादिकतपःप्रभृतिक प्रायश्चित्त न भवतीति भावः ।
___ R RETRIE સરસ્વતિવ્હેન મણીલાલ શાહ