________________
સરસ્વતિષ્ઠન મણીલાલ શાહ
Ayu ORNAL भाग्यम् ७०१ ० १-३
परिहारस्थानसेविनः प्रायश्चित्तविधिः ३
-AAAAAm
i
-*--
रस्य स्थान परिहारस्थानम्' इति विग्रहवाक्यम् ४ । शलना—प्रश्नः, यथाऽव यदि 'परिहारः पापं प्रायश्चित्तं वा तदेव स्थानम्' इति विग्रहः क्रियेत तदा परिहारस्य स्थानस्य चेन्युभयोः पदयोः समानार्थकत्वाद् एकस्यैवाऽन्यतरस्य प्रयोगः करणीयो न तु यो: 'उक्कार्थानामप्रयोगः' इति न्यायादिति ५ । मत्यवस्थानम्-ताशप्रश्नस्योत्तरदान, तथाहि स्थानशम्दो नाम शब्दशक्तिस्वाभाव्यादनेकविशेषाधारसामान्याभिधायी, तेन एतद् ध्वनयति भनेकप्रकाराणि नाम मासिकप्रायश्चित्तानि, अनेकप्रकारेण च मासिकेन उपन्यस्तेन प्रयोजनं, कल्पाप्ययनोक्तसकल. मासिकमायश्चित्तविषयकदानालोचनयोरभिधातुमुपक्रमात् , अतोऽत्र स्थानमहणम् , इत्यादिरूपमुत्तरदानम् ६ । इति व्याख्यालक्षणम् ।
अथ सूत्रं व्याख्यायते-'जे भिक्ष' इति । यः कश्चिद् मिक्षुः पूर्वोक्तस्वरूपः, यहा नैरुक्की शब्दव्युत्पत्तिर्यथा 'क्षुध बुभुक्षायाम्' क्षुभ्यति बुभुक्षते भोक्तुमिच्छति चतुर्गतिकमपि संसारमस्मादिति संपदादित्वात् किपि क्षुत्-मष्टप्रकारकं कर्म, तां मिनत्ति ज्ञानदर्शनचारित्रतपोभिर्विदारयतीति भिक्षः पृषोदरादित्वाद् भिक्षुरूपनिष्पत्तिः, एताइशो भिक्षः साधुः, धर्मस्य पुरुषप्रधानत्वाद् भिक्षु. निर्देशः, ततो भिक्षकी साध्वौ वा 'मासिय' मासिक-मासेन निर्वृत्तं 'परिहारहाणं' परिहारस्थानं परिहियते परित्यज्यते गुरुरुमीपे गत्वा यः स परिवार; पाप, तेन्ति जन्तवः कर्मकलपिता अस्मिन्निति स्थानम् , परिहारस्य स्थानं परिहारस्थानं पापस्थानम् 'पडि सेविता प्रतिसेन्य आचर्य 'आलोएज्जा' मालोचयेत् 'लोचूदर्शने' धातुः, 'भाइ मर्यादायाम्' तेन आमर्यादया 'जह बालो जपतो' इत्यादिरूपया आलोचयेत् , यथा आरमनस्तथा गुरोः प्रकटीकुर्यात् शिष्यः, अत्र 'यः भिक्षुः' इत्यत्र यस्छन्दः 'यत्तदोनित्यसम्बन्धः' इति न्यायात् तच्छन्दापेक्षस्तेन यो भिक्षः मासिक परिहारस्थानं प्रतिसेव्य आलोचयेत् तस्य 'अपलिउंचिय' मप्रतिकुञ्च्य 'कुच कुठच कौटिल्याल्पाल्पीभावयोः' इति धातोः प्रतिकुत्रश्येति रूपम् , प्रतिकुञ्ष्य कौटिन्यमाचर्य, न प्रतिकुच्य अप्रतिकुञ्च्य सर्वथा कपटमकृत्या 'आलोएमाणस्स' आलोचयतः भिक्षोः 'मासिय' मासिकं मासेन निर्वर्तनयोग्य लघुकं गुरुकं वा प्रतिसेवनानुसारतो गुरुः प्रायचिस दद्यात् । यदि यो भिक्षुः शुद्धभावेन नालोचयेत् 'पलिउंचिय' प्रतिकुञ्ग्य कौटिल्यमाचर्य 'आलोएमाणस्स' आलोचयत्तः 'दोमासिय' द्वैमासिकं मासद्वयनिवर्तनयोग्यं लघुकं गुस्कं वा प्रतिसेवानुसारतः प्रायश्चित्तं गुरुर्दधात् , मायाकरणतोऽधिकस्य गुरुमासस्य सदभावात् , प्रति. कुञ्ज्य आलोचयतो यत् प्राप्तं तत्तु दीयत एव, अन्यच मायाप्रत्ययो गुरुको मास इति द्वैमासिकं प्रायश्चित्तं तस्याऽऽपद्यते इति ।। सू०१॥
सूत्रम्-जे भिक्खू दोमासिय परिहारहाणं पडिसेविता आलोएग्जा, अपलिउचिय आलोएमाणस्स दोमासियं पबिउंचिय आलोएमाणस्स दिमासियं ।। २०२॥