________________
व्यवहार अथ त्रयाणामपि पदानां संक्षपप्ररूपणार्थमिदमाह-वबहारी इत्यादि । भाष्यम्-वहारी खलु फचा, वयहारो इचइ करणभूओ उ ।
बहरणिज्नं कर्ज, कुंभाइतिगस्स जह सिद्धी ॥२॥ छाया–व्यवहारी खलु कर्ता, व्यवहारो भवति करणभूतस्तु ।
व्यवहरणीय कार्य, कुम्मादिनिकस्य यथा सिद्धिः ॥२॥ अवचूरी—'यवहारी' इति मस्मिन् शाने 'खलु' सल निश्चयेन । 'चवहारी' व्यवहारी 'कचा' कर्ता कथ्यते। 'ववहारो उ' व्यवहारस्तु 'करणभूओ' करणभूतः करणरूपो भवति । स च करणभूतो व्यवहारः पञ्चविधः, तद्यथा-आगमः, श्रुतम् , भाज्ञा, धारणा, जीतं चेति । 'वबहरणिज्ज' व्यवहरणीयम् , फरणभूतेन पञ्चविघव्यवहारेण व्यवहरन् कर्ता यन्निष्पादयति तत् 'कज्ज इवई' कार्य भवति । ननु व्यवहारमहणेन व्यवहारी व्यवहरणीयं 'चेति । कथं गृह्यते ! नहि देवदत्तग्रहणेन यज्ञदत्तादयो गृह्यन्ते । इति चेत् अत्रोच्यते-"जह कुंभाइतिगस्स सिद्धी' यथा-कुम्भादित्रिकस्य सिद्धिौके भवति, तथाऽआऽपि इति । अयं भावः-कुम्भ इत्युक्ते, कुम्भ इति कार्य्यम् , कुलालस्तस्य कर्ता, मृदण्डचकादिकं करणं च सामाद् गृह्यते, कृतस्य कार्यस्य कतकरणव्यतिरेकेण चाइसंभवात् । एवं व्यबहार इत्युक्ते व्यवहारी व्यवहरणीय च गृहोते एक, कुत्रापि सकर्मफकियायाः साधकतम रूपस्य करणस्याऽपि कर्मकर्तृव्यतिरकेणाऽसंभवात् ॥२॥
तदेवं व्यवहार-व्यवहारि-व्यवहरणीयानां निरूपणं कृत्वा संप्रति सूत्रं व्याख्यातुमाइ'जे भिक्खू इत्यादि ।
सूत्रम् - जे भिक्खू मासियं परिहारद्वाणं पडिसेबित्ता आलोएज्जा । अपलिरंचिप आलोपमाणस्स मासिय, पलिउंचिय आलोएमाणस्स दोमासियं ।। सू० १॥
छाया--यो भिक्षुमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् । अपरिकु ट्यालोचयतो मासिकम् , प्रतिकुच्यालोचयतोवैमासिकम् ।। स्॥ १ ॥
मथास्य सूत्रस्य भाण्यरूपेण व्याल्या क्रियते, तल्लक्षणं चेदम्
"संहिता च पदं चैत्र, पदार्थः पदविग्रहः ।।
चालना प्रत्यवस्थान, व्याख्या सूत्रस्य पइविधा" ॥१॥
तत्र संहिता नाम-अस्खलितपदानां सामीप्येन उच्चारणम् १ । पदं च-पदच्छेदकरणम् , यथाऽवैव सूत्रे 'यः भिक्षुः मासिकं, परिहारस्थानं प्रतिसेव्य, आलोचयेत्' इत्यादि २। तथा पदार्थः -पदस्य वाच्यार्थः, यथा भिक्षुपदस्यार्थप्रतिपादनं, तथाहि-'भिक्ष याचने' इति धातोः भिक्षते यमनियमव्यवस्थितः कृतकारितानुमोदितपरिहारेण याचते इत्येवंशीलो भिक्षुः उ प्रत्यये भिक्षुरिति सिद्धम् ३ । पदविग्रहो-नाम-पदानां परस्परविश्लेषीकरणं, यथाऽत्रैव 'परिहा