________________
पत्कल्पसूत्रे पेणं भवेत् तद् आगेरी'इति मुनिभाषाप्रसिद्ध तथाविधं परिभुक्तमपि न कल्पते । तदपि च सलोमचर्म परिमुक्त प्रातिहारिकं च एकरात्रिकं एकाहोरात्रपर्यन्तमेव कल्पते किन्तु नो चैव खल अनेफरात्रिकं द्विनि चतुराबहोरात्रपर्यन्तं कल्पते मशीभगंदर-रोगादिकारण जाते साधुना सलोमचर्म परिमु प्रातिहारिकमेकरात्रिकम् एकाहोरात्रमर्यादितं प्रायं, न तदधिकाहोरात्रपर्यन्तमिति भावः ।
अत्र शङ्कते कश्चित्-यत् निर्घन्धानां सलोमचर्मानुज्ञातं निग्रन्थीनां च सन्निपिद्धं तत् किमत्र कारणम् महानतानां समानत्वात् ! तत्राह-साध्व्यः स्वभावतः कोमलास्ततस्तासां कोमलस्पर्शतः पूर्वमुक्तमोगानां स्मृतिकोतुकादिना बानते शकोत्पत्तिसंभवात् । निम्रन्थानां तदभावादिति । वस्तुतस्तु इदं कारणिकं सूत्रम् , उत्सर्गतस्तु साधूनामपि तन्न कापते हिंसानुमोदनदुष्प्रतिलेख्यावादिदोषसदायादिति । सू० ४ ॥
पूर्व सलोमचर्भ साध्वीनां निषिद्धं, साधूनां च तस्य विधिना प्रणमनुज्ञातम् , साम्प्रतं चर्मप्रसाक्षात्कृस्नचर्मनिषेधप्रतिपादकं साधुसाध्वीनां समुच्चयसूत्रमाह-नो कप्पइ० कसिणाई पम्माई' इत्यादि।
सूत्रम्-नो कप्पइ निग्गंधाण वा निगंथीण वा कसिणाइ चम्माई धारित्तए वा परिहरित्तए वा ।। ०५॥
छाया-नो करपते निप्रस्थानों पा निग्रन्थोनां वा कृत्स्नानि धर्माणि धर्त्त वा परिहषु वा ॥ सू. ५॥
पूर्णी-'नो कप्पा' इति । निर्ग्रन्थानां निम्रन्थीनां द्वयानामपि कृत्स्नानि परिपूर्णानि मखण्डानि वर्गप्रमाणादिभिः प्रतिपूर्णानि चर्माणि घन पार्थे स्थापयितुं परिहतं परिभो वा नो कल्पते, भनेनेदमायातम्-यत् खण्डितानि खण्डशः कृतानि वर्णप्रमाणादिभिरपरिपूर्णानि तु नियनियौनां कल्पते, इति, अनेन ज्ञायते यथासंभ साधूनां चर्मण आवश्यकता भवेत् 'प्राप्तौ सत्यां निषेधः' इतिवचनात् , सत्यम् यथासंभवमावश्यकता भवेदपि-सन्धिवातादिकारणे कदाचित् जान्वादौ बर्षायतुं वैबादेशो भवेत् तदा तच्चर्म खण्डितमेव प्रार्थ, नतु परिपूर्णम् । अन्यञ्च परिपूर्ण वर्म अन्यतौर्थिकसाधव उपकरणवेन गृहन्ति ततस्तादृशे परिपूर्ण चर्मणि गृहीते प्रवचनस्योडाहो भवेत् यत् परपाणि इवदेतेऽपि मुगव्याधादिचर्म गृहन्तीति तस्मात् कृत्स्नचर्म निन्थनिर्मन्धीनां निषिद्धं भगवतेति बोध्यम् ।। सू० ५॥
पूर्व कृरस्नचर्म ग्रहणं साधुसाध्वीनां निषिद्धं किन्तु वातरोगादिकारणे अकृत्स्नचर्मणो यथासंभवमावश्यकता जायते इति चमसम्बन्धिकारणिकसूत्रमाह- कप्पइ० अकसिगाणि चम्माई' इत्यादि ।
सूत्रम्-कप्पद निग्गंधाण वा निग्गंधीण वा अकसिणाई चम्माई धारित्तए वा परिहरितएवा ॥ सू०६॥