________________
चूर्णि-भागमा-ऽवचूरो उ० ३ सू० ६-८ निन्धनिम्रन्थोनां वस्त्रग्रहयधिः १५
छाया-कल्पते निर्धन्यानां या निर्ग्रन्थीमां चा अकृत्स्नानि चर्माणि धर्नुवा परिह से वा ॥ सू०६॥
चूर्णी-कप्पइ इति । निम्रन्थानां निग्रन्थीनां वा अकृत्स्नानि अपरिपूर्णानि खण्डरूपाणि चर्माण पतु परिहत्त वा कपते । पूर्वोक्त सन्धिवातादिकारणे वैधादेशेन जान्वादी बन्धयितुमावश्यकता भवेतदा चर्मस्खण्ड प्रहीतुं कल्पते नतु कृत्स्नामेति कारणिकसूत्रमिदं बोध्यम् ।
ननु पूर्व सूत्रे कृत्स्नचर्म निषि तेनैवाऽऽयातं यत् अकरनं कल्पते इति तेनास्य सूत्रस्य नैरर्थक्यमुपजायते, अत्राई –साधुसमुदाये नानादेशीयाः प्रकृतिभद्रका विनया भवन्ति ते जानन्ति यत् भारता कृस्नचर्म निषिद्धं तेन चर्ममात्रं न माह्यम् , एवं सति दातादिकारणे वैद्यादेशो निलो भवेत् वातादिनिवारणं न भवेत् तेन संयमाराधनं दुःशक्यं जायतेऽतो भगवता तेषां स्पष्ट बोधार्थमिदं सूत्रमत्रोपन्यरत ततो नास्य सूत्रस्य नैरर्थक्यमित्यग्नेऽपि बोध्यम् ॥ सू० ६ ॥
पूर्वसूत्रद्वये कृत्स्नाऽकृत्स्नचर्मग्रणे विधिनिषेधौ प्रतिपादितो, साम्प्रतं वस्त्रविषयकं सूत्रमाइ'नो कप्पइ० कसिणाई वत्थाई' इत्यादि ।
सूत्रम्-नो कप्पइ निगंथाण वा निर्माथीण वा कसिणाई वत्थाई धारिनए का परिकरिता वा । कप्पइ निग्गंधाण वा निमगंधीण वा अकसिणाईवस्थाई पारित्तए वा परिह रित्तर वा ॥ सू० ७ ॥
छाया..-नो कलाते निग्रन्थानां धा निधीनां वा फस्नानि वस्त्राणि धतुं वा परिहमें वा, कल्पते निम्रन्थानां या मिर्ग्रन्धीनां चा अकृत्स्नानि पत्राणि धर्नु वा परिहषु धा । सू० ७॥
चूर्णी--'नो कप्पई' इति । निर्यन्यानां निम्रन्थीनां कृत्स्नानि परिपूर्णानि अब हानि यथाप्रकाराणि उत्पादनस्थानादागतानि तथाप्रकाराण्येव वस्त्राणि धर्नु परिहर्नु वा नो कल्पते, कृतं चतुर्विधं द्रव्यक्षेत्रकालभावभेदात् । तत्र व्यवस्नं द्विवियं भवति सकलानं प्रमाण कृत्स्नं चेति । तत्र द्रव्यतः सकलकृस्न वनपर्यन्तगततन्तुसहितं परिपूर्णकोमलस्पर्शयुक्तम् अनुपद्दतम् अञ्जनबननादिदोपवर्जितं सदशाकं 'दशा' किनारी,इनि प्रसिद्धं तरसहितं तादृशं बल द्रव्यतः सकलकृत्स्नं प्रोच्यते, तदपि जघन्यमध्यमोत्कृष्टभेदेन त्रिविधम् , तत्र जघन्य मुग्यवनिकादिकम् , मध्यम चोलपट्टादि,उस्कृष्ट प्रावरणादि, इदं वैविध्यमपि सर्वप्रकारबत्रेषु बोध्यम् १, यत्-दयविस्ताराभ्यां यथोक्तप्रमाणतोऽतिरिक्त तत् द्रव्यतः प्रमाणस्नम् २, क्षेत्रकृत्स्नं यत् यस्मिन् देशे दुर्लभ वा भवेत् एकदेशनिष्पन्नं वस्त्रमन्यस्मिन् देशे बहुमूल्यं भवति, बहुमुन्यं यथा पूर्वदेशनिष्पन्न वस्त्र लाटदेशं प्राप्य बहुमूल्यं भवति २, कालपरन-यस्मिन् काले अद् वस्त्रं बहुमूल्य भवति यथा-प्रीष्मे सूक्ष्मवस्त्र, शिशिरे कम्बलादि, बर्षामु कुश्मखचितादि ३, भावरनं द्विविधम्-वर्णयुतं मूल्ययुतं च, तत्र वर्णयुत्तं पश्चविध कृष्णादिवर्णमेदात् , मूल्ययुतं त्रिविधम् -जघन्य