________________
हत्कल्पसूत्रे मध्यमोत्कृष्टभेदात् मूल्ययुक्तकृत्स्नस्य जघन्यमध्यमोत्कृष्टत्वं देशानुसारेण, यद् वस्त्र यत्र जघन्यमूल्य तदपि अन्यत्र मध्यमोकृष्टमुल्यकं जायते इति यथासंभव स्वयमूहनीयम् ४ ।। सू० ७ ।।
पूर्वसूत्रे तायत श्रमणमागमानं नामज्ञानम् , संप्रति तस्याकृत्स्नस्य बस्त्रस्य भिन्नत्वमभिन्नत्वं न भवतीति प्रथममभिन्नानि वाणि प्रतिपेधितुमाह-'नो कप्पइ० अमिन्नाह' इत्यादि ।
सूत्रम्-नो कप्पह निग्गंथाण वा निग्गंधीण वा अभिन्नाई वस्थाई धारित्तए वा परिहरिजए वा ॥५० ८॥
छाया-नो कल्पते निर्घन्धानां वा निर्ग्रन्धानां षा अभिम्नानि वस्त्राणि धतुवा परिद या || ९०८॥
चुर्णी-'नो कप्पइ' इति । निन्यानां निम्रन्थीनां वा मभिन्नानि अच्छिन्नानि मस्काटितानि पूर्व गृहत्यः स्वनिमितं न खण्हीकृतानि वनोत्पादनस्थानाद यथा आगतानि तथैव स्थितानि तादशानि वस्त्राणि धर्तु-स्वनिश्रया स्थापयितुम् , परिहर्नु परिभोक्तुं नो कल्पते । स्वहस्तेन छिद्यमाने वायुकायादिविराधना संभवति । ननु कृस्नाभिन्नयोः समानार्थक वा पूर्वसूत्रालापक एवात्रापि प्रतिपादित इति पिष्टपेषणवद भवति, ततः पुनरुक्तत्वात् सूत्रमिदं निरर्थक प्रतिभाति इति न, कारणसापेक्षत्वादस्य सूत्रस्य । किं पुनस्तत्कारणम् ? इति चेदुच्यते-अनेन सूत्रेण वस्त्राणां गणनालक्षणं प्रमाणलक्षणं चेति द्विविधं प्रमाणं नियम्यते, तथाहि-कियन्ति किं प्रमाणानि का तानि खाणि श्रम गैहीतव्यानि । इत्येवमत्र निरूप्यते इति नास्य नैरर्थक्यमिति । अत्र कश्चित् शङ्कते -यस्मादमिन्नस्य वस्त्रस्य धारणे श्रमणानां पूर्वसूत्रोका दोषा भवन्ति तर्हि भिन्नमपि वस्त्रं गृह्यते तदपि यदि चोलपट्टादिप्रमाणेनाऽतिरिक्रमधिकं लम्बं भवेत्तदा तस्यापि पुनर्भदनमावश्यकमेव तहि ते दोश अत्रापि संभवन्त्येव, तथा हि-वस्त्रे विद्यमाने 'चिरी' इत्यादिशब्दसमर्छनं भवति, सूक्ष्मपदमावयवाश्वोडीयन्ते, तैश्च लोकान्तपर्यन्तं गच्छद्भिर्वहूनां प्रसप्राणिप्रभृतीनां सूक्ष्मजन्तूनां विराधनाऽवश्यम्भाविनी । अथवा वस्त्रछेदनजन्यैः शब्दपक्ष्मवातादिपुद्गलैर्लोकान्तं आवद्गच्छद्धिस्तैश्चालिताः सन्तोऽन्ये तत्युगला लोकान्तपर्यन्तं गच्छन्ति, एवं रोस्याऽन्यान्यपुद्गलो. रिताः पुद्गलाः प्रसन्तः क्षणेन ऊर्ध्वमस्तिर्यक् चतसृष्वपि दिक्षु सकलमपि लोकमापयन्ति तस्मासकललोकपूरणात्मकमारभ्भ सूक्मजीवविराघनया सदोपं बुवा यथालय लघु दीर्घ लम्ब विस्तृत वा भवेत् तत्तादशमेव श्रमगर्धारयितव्य, न पुनस्तस्य छेदनादिकं कर्तव्यमिति, अत्राह-नोचिता तवैषा शङ्का, यतो यद्येवं तर्हि भिक्षादिनिमित्तमपि चेष्टादिकं न कनैव्यं भवेत , मिक्षासंज्ञाभूम्यादिगमनभोजनशयनादिरूपाभिीर्याभिविना तु शरीरस्य पौद्गलिकत्वात्तन्निर्वाहोऽपि न स्यात् । शरीरमन्तरा च संयमस्यापि व्यवच्छेदः समापतेत् , तस्माद् मिक्षादिनिमित्तमीर्यादिचेष्टाया अनि