________________
पूणिमायावचूरो ३० ३ सू० ९-१२
भिन्नाभिन्नषस्नग्रहणविधिः ६३ वार्यत्वासा कर्त्तमुचितैव । एवं यथोक्तप्रमाण चोलपट्टादिवस्त्रधारणस्य भगवना समुपदिष्ठत्वा. तत्प्रमाणार्थ यतनया वस्त्रच्छेदने कोऽपि न दोषः शास्त्रे साधोः सकलकियाया यतनयैव करणीयस्वेन प्रतिपादनात् , उक्तं च दशवै० ४ म०
जयं चर जयं विट्ठे, जयमासे जयं सए ।
जयं मुंजतो भासंतो, पावकम्मं न बंधइ ।। तस्मात् भिन्नवस्त्रधारणस्य भगवतानुज्ञातत्वाद् निर्ग्रन्थनिन्धिीभिरभिन्नवस्त्रं न धारयितव्यं न परिभोक्तव्यम् , भगवदाज्ञापालने न कोऽपि दोपः 'आणाए मामगं धम्म' इत्याचारात वचनप्रामाण्यादिति ॥ सू० ८ ॥
श्रमणैर्वस्त्राणि कियन्ति किंप्रमाणानि चोपकरणत्वेन ग्रहीतन्यानि तत्राह मायकार:'मिन्नाई' इत्यादि ।
भाष्यम्--भिन्नाई वत्थाइं, उवगरणे कइ य धारणिज्जाई। धविरे कप्पे चउदस, साडगमाईणि णेयाई ॥६॥ छाया--भिन्नानि यस्त्राणि उपकरणे कति च धारणीयानि ।
__ स्थविरे कल्प चतुर्दश, शारकादीनि हातव्यानि ॥ ६ ॥ अवचूरी-'भिन्नाई' इति । अभिन्नानि वस्त्राणि श्रमणेर्न प्रहीतव्यानि नैव च घारणीयानीति भगवता प्रतिपिद्धं, तेनायाति--भिन्नानि धारणीयानि, तानि श्रमणानामुपकरणे उपकरणनिश्रायां कति-कतिसंख्यकानि धारणीयानि । इति प्रश्ने प्राह-अत्रास्मिन् स्थविरे कल्पे साधूनां चतुर्दश वस्त्राणि शाटकादीनि उपकरणे ज्ञातव्यानि, तानीमानि-शारकत्रयम् ३, चोलपटकः ४, मासनम् ५, मुखयस्त्रिका ६, प्रमार्जिका ७, पात्राणामञ्चलत्रयम् १०, भिक्षाधानी ११, मापडलकवस्त्रम् १२, रजोहरणदण्डाऽऽवरकवस्त्रं 'निषद्या'इति समयभाषाप्रसिद्धम् १३, चतुर्दशच धावनजला दिगालनवस्त्रम् १४, इति । प्रतानि चतुर्दश उपकरणानि स्थविरकल्पिकानां कल्पन्ते । गृहस्थैः स्वनिमित्तं भिन्न वस्त्रं समादाय तन्मध्याद् यथोक्तप्रकारेण चतुर्दशोपकरणानि यतनया विभिद्य करणीयानि स्वस्वप्रमाणेन उपकरणचिंघायनस्य भगवताऽनुज्ञातत्वादिति ॥ ६ ॥
पूर्वमभिन्नवस्त्रधारणे निपेघः प्रतिपादितः, साम्प्रतं स्पष्टप्रतिपत्त्यर्थं तद्विपरोतं भिन्नवस्त्रधारणसूत्रमाइ-'कप्पइ० भिन्नाइ' इत्यादि ।
सूत्रम् कप्पइ निम्गंथाण वा निग्गयीण वा भिन्नाई वत्थाई धारित्तए वा परिहरित्तए वा ॥ सू० ९॥
छाया-कल्पते निम्रन्थानां वा निर्घन्धीनां घा भिन्नानि यस्त्राणि धतुं वा परिइ वा ॥ सू०९ ॥
चूर्णी-कप्पई' इति । कल्पते निर्मन्थानां वा निग्रन्थीनां चा भिन्नानि छेदितानि गृहस्थैः स्वनिमित्तं स्फाटितानि बरस्राणि धतुं परिहर्तुं वा । अन्यत्सर्वं पूर्वसूत्रवदेव विज्ञेयम् । सू०९ ॥