________________
पूर्व निम्रन्थनिम्रन्थीनां सामान्येन भिन्नाभिन्नवस्त्रधारणे विधिनिषेघश्च प्रतिपादितः, साम्प्रतं निर्ग्रन्थानां निम्रन्थीनां च स्वस्वकल्पानुसारेण पृथक् पृथग् वस्त्रधारणे निषेधं विधि च प्रतिपादयितुकामः प्रथमं निर्मन्थस्त्रमाह-'नो कप्पइ० उग्गहणंतर्ग' इत्यादि ।
सूत्रम्-नो कप्पह निगाणं उग्गहणतग वा उमगहपटगं वा धारित्तए वा परिहरितएवा ।। सू० १०॥
छाया-मो कल्पले निम्रन्थानाम् भवग्रहानन्तक वा अयप्रहपट्टकं वा धतुं वा परिहनुषा ॥ २० १०॥
__ णी ....'भो भरमादति निर्ममानम् अवग्रहानन्त कम्-समयभाषया गुह्यस्थानाच्छादनवस्त्रं 'लंगोट, कौपीन इतिप्रसिद्धम् , अवग्रहपट्टक तस्याप्युपरि तदाश्लादनार्थ यद् पार्यते तत् घसं स्वनिश्रायां स्थापयितुं परिहन परिभोक्तं वा नो कल्पते, अनयोलापसादीनामुपकरणवेन जैनमुनीनामकलप्यत्वादिति ।। सू० १०॥
पूर्वोक्तं वस्त्रद्वयं निम्रन्थीनां कल्प्यत्वेन तद्विधिसूत्रमाह-'कप्पइ० उम्हणतर्ग' इत्यादि ।
सूत्रम्---कप्पइ निगंथीणं उग्गहणंतग वा उम्गहपगं वा धारित्तए वा परिहरितप वा ॥ सू० ११ ॥
छाया—कल्पते निम्रन्थीनाम् अचमहानन्तकं चा अवग्रहपट्टकं घा धर्तु घा परिहर्नु षा | स. ११॥
चूर्णी-कप्पइ' इति । व्याख्या सुगमा नवरं पूर्वोक्तं वस्त्रद्वयं या निर्गन्धानां प्रतिपिद्रं तद निम्रन्थीनां फल्पते, निम्रन्थीनां स्त्रीत्वेन रजोदर्शनसंजातरुघि सावप्रतिरोधने आवश्यकस्वादिति || सू० ११ ॥
पूर्वसूत्रे निम्रन्थीनां वरदयधारणे विधिः प्रोक्तः, साम्प्रतं चरत्रप्रसाद निर्गन्थीवरत्रग्रहणे विधिमाह-'निग्गंधीए य' इत्यादि ।
मत्रम्-निगंथीए य गाहाबइकुलं पिंडवायपडियाए अणुपविवाए चेल? समुप्पज्जेग्जा, नो से कप्पद अप्पणो नीसाए चेले पडिग्गाहित्तए, कप्पइ से पवत्तिणीणीसाप चेलं पडिग्गाहितए | नो य से पविसिणी सामाणा सिया जे से तस्थ सामाणे आपरिए वा उवज्झाए वा पवत्तए वा पेरे वा गणी वा गणहरे या गणाक्च्छे यर या ज चऽन्न पुरओ कटु विहरइ कप्पद से तन्नीसाए चेलं पडिग्गाहिनए ॥ सू० १२ ॥
छाया--निर्मन्प्यांश्च गाथापतिकुल पिण्डपानप्रतिक्षया अभुप्रविष्टायावेलार्थ समुस्पोत, नो तस्याः कल्पते आत्मनो निनया चेलं प्रतिग्रहीतुम् , कल्पते तस्याः प्रषचिनीनिश्रया चेलं प्रतिग्रहीतुम् , नो चेद् अथ तत्र प्रवर्तिनी सामाना स्यात् यः स तत्र सामानः आषायों वा उपाध्यायो वाप्रवर्तको वा स्थविरो वागणी वा गणघरो या गणाबन्