________________
धूर्णि-भाष्याऽवचूरो उ० १ सू० ३-५ ... निर्ग्रन्थनिर्ग्रन्थीनां चर्मग्रहणविधिः ५९ दपि शुद्धभङ्गमपेक्ष्य गच्छेत् । अत्राय विशेषः-लानादिजिज्ञासावाचनाप्रच्छनादिकारणजाते पुरुषसाक्षिपूर्वकं गृहस्थत्रीसाक्षिपूर्वकं च द्वितीयया तृतीयया वा साध्या सहिता भूत्वा पूर्वोक्तविधिना यतनया गच्छेदिति भावः । शेषं सर्व पूर्वमूत्रोक्तचदेव विज्ञेयम् ॥ सू० २ ॥
पूर्व ब्रह्मवतरक्षणार्थ निम्रन्था निम्रन्थ्यश्च परस्परं स्वान्यतरोपाश्रये न गच्छेयुरिति प्रतिपादितम् । एवं ब्रह्मवतरक्षणायैव निर्ग्रन्थीभिस्तादृशमुपकरणमपि न प्रति प्रहीतव्यं येन ब्रह्मवते बाधा स्यादिति विभाव्य साध्वीनां सलोमचर्भग्रहणनिषेधं प्रतिपादयन्नाह-'नो कप्पड़, सलोमाइ' इत्यादि,
सूत्रम्-नो कापड निर्गयीणं सलोमाई चम्माई अहिद्वित्तए ॥ ०३ ॥ छाया—नो कल्पते निर्ग्रन्थीनां सलोमानि चर्माणि अधिष्ठातुम् ॥ सू० ३ ॥
चूणी-'नो कप्पइ' इति । निर्मन्थीना सलोमानि लोमसहितानि चर्माणि मुगादिचर्माणि अधिष्ठातु तदुपरि उपवेष्टुम् उपवेशनार्थ सरोमचर्माणि उपभोक्तं नो कल्पते । सलोमचो. परि साध्वीमिनों पवेष्टव्यमिति भावः । मनेनायातं निर्लोमचर्माणि साध्वीनां कल्पते इति न, सलोम. निर्लोमचर्मगोईयोरपि ग्रहणे जीववधतदनुमोदनकिया समापद्येत । सोमचोपरि समुपये. रानेन संयमात्मविराधना भवति यथा --सुकुमाललोमस्पर्शेण मनोविकारादिदुर्भावसंभवात् , लोममध्ये स्थितानां कुन्थुपिपीलिकादीनां दुष्प्रतिलान्यत्वाच्च संयमविराधना, लोमशुपिरभागे कण्टफवृश्चिकादिनाऽऽमविराधना च भवति || सू० ३ ॥
पूर्व निधीना सलोमचर्मोपरि समुपवेशनं निषिद्धम् , संप्रति निम्रन्थामा तानि कल्पते इति तद्विषि प्रदर्शयति–'कप्पा' इत्यादि ।
सूत्रम् – कप्पइ निग्गंधाणं सलोमाइंचम्माई अदिहित्तए, सेवि य परिभुत्ते नो चेवणं अपरिमुत्ते, सेवि य पडिहारिए नो चेव णं अपडिहारिए, सेवि य एगराइए नो चेवणं अणेगराइए ।। सू०४॥
छाया—कल्पते निर्ग्रन्थाना सलोमानि चर्माणि अधिष्ठातुम्, तदपि च परिभुत मो वैव खलु अपरिभुक्तम्, तदपि च प्रातिहारिकम् नो चैव खलु अप्रातिहारिकम्, सबपि ख एकराधिक नो वैव खलु अनेकरात्रिकम् ।। सू० ४॥
चूर्णी -'कप्पई' इति । कल्पते निर्ग्रन्थानां सलोमानि-लोमसहितानि चर्माणि अधिष्ठातुम्-परिभोक्तुम् किन्तु तदपि च सलोमचर्म परिमुक्त लोहकारादिभिरुपवेशनादिना परिभोगविषयीकृतं कल्पते इति सम्बन्धः, एवमऽपि बोध्यम् । किन्तु नो चैव खलु मपरिभुक्तं गृहस्थैः पूर्व न परिभुक्तं चेत् -तन्न कल्पते । तत् परिभुक्तमपि सलोमचर्भ प्रातिहारिक कार्यानन्तरं पुनः प्रत्यावर्तनीयं, 'कार्यानन्तरं पुनः प्रत्यर्पयिष्यामी'-युक्त्या यदानीयते तत् प्रातिहारिक कथ्यते 'पडिडारी' इति मुनिभाषाप्रसिद्धं, तरप्रकारकं प्रातिहारिक कल्पते किन्तु न चैव खल भप्रातिहारिकं पुनर्न प्रत्य