________________
२७२
.....
ध्यपहारस्धे सूत्रम्-सेहवेयायञ्च करेमाणे समणे निगथे महानिज्जरे महापज्जवसाणे भवइ ॥ ४३॥ गिलाणवेयावच्चं करेमाणे समणे णिग्गंथे महानिज्जरे महापज्जवसाणे भवइ।। ४४ ॥ साहम्मिपवेयावच्चं करेमाणे समणे णिग्गथे महानिज्जरे महापज्वसाणे भवइ ॥ ४५ ॥ कुलचेयावच्चं करेमाणे समणे णिगंथे महानिज्जरे महापज्जवसाणे भवद ॥ ४६॥ गणवेयावच्चं करेमाणे समणे णिगंथे महानिज्जरे महापज्जवसाणे भवइ ॥ ४७ ॥ संघवेयावच्चं करेमाणे समणे णिग्गथे महानिज्जरे महापज्जबसाणे भवइ ॥ ४८ ॥
___ ववहारे दसमो उहेसो समत्तो ॥१॥ छाया-शक्षवेयावृत्य कुर्वन् श्रमणो निम्रन्थो महानिर्जरो महापर्यवसामो भवति ॥० ४३|| ग्लानवैयावृत्त्यं कुर्वाणः श्रमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति ॥४॥ सामिकधैयावृत्त्यं कुर्वाणः श्रमणो निर्ग्रन्थो महानिर्जरी महापर्यवसानो भवति ॥१५॥ कुलपैयावृत्त्यं कुर्वन् श्रमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति ॥४६॥ गणवैयावृत्त्यं कुधन श्रमणो निग्रन्थो महानिर्जरो महापर्यवसानो भवति ॥४७॥ संघयावृत्यं कुर्वन् श्रमणो निम्रन्थो महानिर्जरी महापर्यचसानो भवति ॥४॥
भाष्यम् - उवज्झायवेयावच्चं करेमाणे' इति सूत्रादारभ्य 'संघवेयावच्च करेमाणे' इति सूत्रपर्यन्तानां भवानामपि सूत्राणां व्याख्या-आचार्यःयावृत्यसूत्रवदेव कर्तव्या।
अय भावः--आचार्यादीनां दशानामपि वैयावृत्यं कुर्वन् श्रमणो निम्रन्थो महानिर्जरी महापर्यवसानो भवति । निर्जराभावेन वृत्तस्य चयावृत्यस्य मोक्षप्रापकत्वेन भगवदुपदिष्टदात् ॥ सू०४०-१८ ॥
इति श्री-विश्वविख्यात-जगदल्लभ - प्रसिदवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगधपद्यनैकमन्थनिर्मापक-वादिमानमर्दक - श्रीशाइछत्रपतिकोल्हापुरराजप्रदत्त"जैनाचार्य" पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालबति-विरचितायां "व्यवहारसूत्रस्य" भाष्यरूपायां व्याख्यायां दशम उद्देशः समाप्तः ॥१०॥