________________
સરરતિબહેન મલાલ શાહ माध्यम् उ०१० स. ३५-४८
| স্বশ্বামিত্মকালিকাম ২৩৫ छाया-भक्तं पानं जास्या, आसनदान तथैव प्रतिलेखा।
पादप्रमार्जन मौषधः, अध्यगमने च राजदिष्ट च ॥१॥ स्नात् पात्रग्रहणं, ग्लाने पात्रढीकन चैव ।
पवमाधार्याणा, वैयाकृत्यं करोति मोक्षार्थी । २।। अय भावः-मकं पानं च यथासमयं दीयते इति २, 'सेज्जा' शय्या संस्तारकं क्रियते ३, समीपागमनेऽभ्युत्थानपूर्वकमासनदानम् ४, एवमेव तेषां क्षेत्रवन्नपात्रादीनां प्रतिलेखनाकरणम् ५, बहिःप्रदेशादागतानां पादप्रमार्जनकरणम् ६, ग्लानत्वे औषधभैषज्यादिना परिचरणम् ७, अध्वगमने-मार्गगमने तपामुपधेवहनम्, विश्रामणयोपष्ट मनं च ८, राजनिष्टे-राशि दिष्टे सति तस्कृतोपदवान्निस्तारणम् ९, 'तेणा' स्तेनात् शरीरोपधेः स्तेनाद्रक्षणम् १०, पत्ताहणं विचारभूमित मागतानां पात्रादीनां स्वहस्ते धारणम् ११, ग्लाने यद् योग्यं पथ्यादि तदानीय समर्पणम् १२, 'पत्तढोयण' पात्रोकनम्-उभचार-प्रनवण-खेल-सम्बन्धिपात्रत्रिकस्य सदने स्थापनम् १३ । एवं त्रयोदशभिः प्रकारैराचार्याणां वैयावृत्यं यो मोक्षार्थी श्रमणः स करोति तस्य मोक्षप्राप्तिहेतुकत्वात्, इति गाथाद्वयार्थः ॥२॥ ___एवं प्रयोदशग्रफार यावृत्यम् 'करेमाणे' कुर्वन् निर्जराभावेन संपादयन् 'समणे णिगये' श्रमणो निर्मन्थः 'महानिज्जरे' महानिर्जरः महतो निर्जरा कर्मशातनारूपा यस्य स महानिर्जरः, आचार्यस्य वैयावृत्यकियायामायुक्तः श्रमणोऽनुस मयं कर्मकोटि क्षपयति । यतः कर्मकोटिक्षपकस्ततोऽयम् ‘महापज्जवसाणे भवई' महापर्यवसानो भवति, तत्र महत् पुनरबन्धकत्वेन पर्यवसानं ज्ञानावरणीयाघष्टविधकर्मणां परि-समन्तादात्मप्रदेशाद् अवसानम् अन्तो जातो पन्य स महापर्यव सानः सर्वकर्मक्षयकरो भवति जायते स तद्भवे एव मोक्षगामी भवाति भावः ॥ सू० ३९ ॥
पूर्वमाचार्यवैयावृत्त्यस्य फलमुक्तम्, पवमेव शेषाणामुपाध्यायादीनामपि पैयावृत्त्यकरणे एतदेव फलं भवतीति उपाध्यायादीनां नवानां वैयावृत्यफलं प्रदर्शयन् नवसूत्रोमाह-उवझाय.' इत्यादि ।
सूत्रम्-उवज्झायवेयावच्चं करेमाणे समणे णिगंथे महानिज्जरे महापज्जवसाणे भवह ॥ सू०४०॥
पेरवेयावच्चं करेमाणे समणे णिग्गंपे महानिज्जरे महापज्जवसाणे भवइ सू०४१ तवस्सि वेयावच्चं करेमाणे समणे णिग्गंथे महानिज्जरे महापज्जवसाणे भवइ ४२
छाया-उपाध्यायवैयावृत्य कुर्वाणः अमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति ।। सू० १.॥
स्थविरवैयावृत्यं कुर्वन् अमणो निम्रन्थो महानिर्जरो महापर्यवसानो भवति ॥ सू." तपस्वि वैयावृत्यं कुर्वन् श्रमणो निग्रन्थो महानिर्जरो महापर्यवसानो भवति ॥सू.१२