________________
.......
....
.
.
--
--
.
-.
पूर्णिभाष्याषपूरी उ० ३ सू० १४-१७ .
वस्त्रादिग्रहणविधिः ६७ मतः संप्रति स गृहस्थ एवं तर्हि सूत्रे 'निगंथस्स' इति कथं प्रोक्तम्, स निर्गन्धपदेन कधमुपलक्षीकृतः ! भत्राइ-सत्यम् , किन्तु अत्र जिनशासने निम्रन्यो द्विविधः प्रोक्तः, द्रव्यनिम्रन्थो भावनिम्रन्थचेते, अत्राय भावनिम्रन्थो वर्नते ततः सूत्रकारेण निर्गन्धपदेन उपलक्षीकृतः । अत्र द्रव्यभावमाश्रित्य चतुर्भङ्गी मवति, तथाहि-एको दव्यतो निग्रन्थो भवति नतु भावतः १, एको भावतो निग्रन्थो भवति नतु द्रव्यतः २, एको द्रव्यतो भावत इत्युभयतोऽपि निर्ग्रन्थः३, एको न द्रव्यतो न भावतो निर्गन्ध ४६ तत्र यो द्रव्यतो वेघेण निर्ग्रन्थः किन्तु भावतः साध्वाचारतो न निर्मन्थः साधुक्रियायाः शैथिल्यात् इति प्रथमभङ्गस्य मावः १, एकः कश्चित् भावतो निर्मन्थः सन्नपि मनोवचोवृत्त्या साधुवक्रियाकारकः किन्तु द्रव्यतः साधुवेपतो न निम्रन्थ इति द्वितीयभनभावः २, एको द्रव्यतो मुनिवेपतोऽपि भावतो यथोक्तसाध्वाचारपालनतोऽपि च निम्रन्थ इति तृतीयभगभावः ३, एको न द्रव्यतः साधुषेयतः, नापि च भावतः-विरतिपरिणामरहितो गृहस्थ इति चतुर्थभङ्गमावः ४ । अत्र स द्वितीयभङ्गवर्तित्वाद्निन्थिशब्देन प्रोक्त इति समीचीनमेवेति ॥ सू०१३ ॥
अथ पूर्वोक्कमेव विषयमधिकृत्य निर्गन्धीसूत्रमाह-निग्गंधीए णं' इत्यादि ।
सूत्रम्-निर्गथीए | तप्पढमयाए संपव्ययमाणीए कप्पइ रयहरणगोप्छगपडिग्गामायाए चउहि कसिणेहिं वत्थेहि आयात पहनाए । हा पहाडिगा पिया एवं से नो कप्पद रपहरणगांच्छम्पडिमाइमायाए चउहि फसिणेहि भायाए संपव्वइत्तए, कप्पइ से अहापडिग्गदियाई वत्थाई गहाय आयाए संपवइत्तए | सू०१४ ॥
छाया-निन्थ्याः खलु तत्प्रथमतया समवजन्त्याः कल्पते रजोहरणमोच्छकप्रतिग्रहमादाय चतुभिः कृत्स्नः वस्त्रैः आत्मना संप्रवजितुम् । साच पूर्वोपस्थिता स्यात् पर्व तस्या नो कल्पते रजोहरणगोच्छकतिग्रहमादाय चतुभिः कृत्स्नैः वस्त्रैः आत्मना संप्रमजितुम्, कल्पते तस्या यथाप्रतिगृहीतानि वस्त्राणि गृहीत्वा आत्मना संप्रमजितुम् ॥ ०१४॥
चूर्णी-'निग्गंथीए णं' इति । अस्य निम्रन्थीसूत्रस्य सर्वाऽपि व्याख्या निम्रन्थसुत्रस्येव परिमावनीया, विशेषोऽत्राऽयं बोध्यः--तत्र निर्ग्रन्थसूत्रे पुंलिङ्गनिर्देशन व्याख्या कृता अत्र तु स्त्रीलिङ्गनिर्देशन व्याख्या कर्तव्या, अन्यसूत्रगतो विशेषोऽत्रायम्-निम्रन्थसूत्रे 'तिहिं कसिणेहिं वत्येईि' त्रिभिः कृत्स्नैवेस्त्रैः इत्युकम् , अत्र निग्रन्थीसूत्रे च 'चउहि कसिहि चत्यहि' चतुर्भिः कृतस्नः वस्त्रैः इति प्रोक्तम् , निर्गन्धीनां स्त्रीत्वेन भगवता षण्णवतिहस्तपरिमितवस्त्रप्रमाणस्यानुज्ञातत्लादिति ।। मू०१४ ॥
पूर्व निम्रन्थस्य निग्रन्थ्याश्च दीक्षाकालिकवस्त्रग्रहणविधिः प्रदर्शितः, साम्प्रतं वलप्रसन्नात् निग्रन्थनिर्ग्रन्थानामन्यकालिकवस्त्रमहणविधिमाइ-'नो कप्पइ० पदम०' इत्यादि 1
सूत्रम्-नो कप्पइ निग्गंथाण वा निगंथीण वा पढमसमोसरणुदेसपत्नाई चेलाई पडिगाहित्तए। कप्पइ निग्गंयाण चा निग्गयीण वा दोच्चसमोसरणुदेशपनाई चेलाइ पडिगाहिचए । सू०१५ ।।