________________
हरकरपस्से
नो कप्पइ रयहरणगोच्छगपडिग्गमायाए विईि कसिणेहिं वत्पेहिं आयाए संपव्वइत्तए, कप्पइ से अहापडिग्गदियाई बस्याई गहाय आयाए संपव्यइत्तए || सू० १३॥
छाया-निर्घन्धस्य खलु तत्प्रथमतया संप्रबजतः कल्पते रजोहरणगोच्छकप्रतिप्रहमादाय त्रिभिः कृत्स्नैर्वस्त्रैः मात्मना संप्रगजितुम् । स च पूर्वोपस्थितः स्यात् एवं तस्य नो कल्पते रजोहरगोच्छकप्रतिप्रहमादाय त्रिभिः कृत्स्नैर्यस्त्रैः आत्ममा संप्र. वजितुम्. कल्पते तस्य यथाप्रतिगृहीतानि वस्त्राणि गृहीत्वा मात्मना संप्रवजितुम् ॥ सू०१३॥
चूर्णी--नियरस'इशि । निर्मात्य रा . 11- युत्वेन प्रथमः तत्प्रथमः, तस्य भावस्तत्ता, तथा पूर्वमदीक्षितस्य प्रथममेव दीक्षितुमुपस्थिततया संप्रबजतः प्रत्रयां गलतः कल्पते रजोहरण-गोच्छक प्रतिग्रहम् , तत्र रजोहरणं प्रसिद्ध, गोच्छक प्रमानिका, प्रतिग्रहः पात्रम् , जोहरण च गोच्छकं च प्रतिग्रहश्चति समादानद्वन्द्वे रजोहरणगोकप्रतिग्रहम् , तत् नूतनम् आदाय गृहीत्वा तदन्यैतनैस्त्रिभिः कृत्स्नः, तत्र-चतुर्विशतिहस्तपरिमितमायामतः, एकहस्तपरिमितं च विष्कम्भतः, एतावत्प्रमाणकं वस्त्र कृत्स्नमुच्यते, तैः परिपूर्ण: अखण्डितैः वस्त्रैः 'थान' 'ताका' इति प्राचीनसमये प्रसिद्भः, एक कृत्स्नं वस्त्रं चतुर्विंशतिहस्तमितमभूत् तादृशैस्त्रिमिः कृस्नवेस्त्रैः साधूनां द्वासप्ततिहस्तप्रमितवस्त्रग्रहास्य कल्पत्वात्, तैः सह तानि त्रीणि गृहीत्वेत्यर्थः आत्मना स्वयं सप्रबजितुं कल्पते । गप विधिरगारितोऽनगारतामहणकालविषयो बोध्यः । अथ पूर्वप्रबजितस्य सामायिकचारित्रवतश्छेदोपस्थापनीय चारित्रग्रहणसमयस्य विधि प्रदर्शयति-से य पुवोचहिए' इत्यादि, ‘से य' स च प्रवच्या प्रतिपत्तुकामो यदि पूर्वोपस्थितः पूर्वगृहीतसामायिकचारित्रः सन् छेदोपस्थापनोयचारित्र प्रहीतुकामः स्यात्', यद्वा अतिचारादिमूलगुणदोपापल्या पुन क्षार्थमुपस्थितः स्यात् तदा 'एवं' पर्व सति 'से' तस्य पूर्वोपस्थितस्य रजोहरणगो छाप्रतिग्रहं नूतनम् 'आयाए' मादाय गृहीत्या एवं त्रिभिश्च कृत्स्नैः वस्त्रैः सह आत्मना स्वयं संप्रत्रजितुं नो कल्पते । तर्हि तस्य कया रीत्या कल्पने ! इति तद्विधिमाह 'कप्पा' इत्यादि, कल्पते तस्य तादशस्य पूर्वीपस्थितस्य दोपस्थपनीय चारित्रग्रहण कामस्य यथाप्रतिगृहीतानि- यथा येन विधिना प्रतिगृहीतानि यानि पूर्व स्वीकृतानि वस्त्राणि तान्येव गृही या आत्मना स्वयं संप्रबजितुम् छेदोपस्थापनीयचारित्रं ग्रहीतुं कल्पते इति पूर्वेण सम्बन्धः । अयं भावः- यः पूर्व गृहस्थः स प्रथमतया प्रत्रयां गृह्णानि तस्य नृतनं रजोहरणादिकं त्रीणि कृत्स्नानि वस्त्राणि च गृहीत्वा प्रवजितुं कल्पते । यः पुनः पूर्वीपस्थितः पूर्व गृहीतसामायिकचारित्रः, यहा चारित्रदोषवशात् पुनर्महावतोपस्थापनं स्वीक कामो भवेत् तस्य नृतनरजोहरणादिकं त्रीणि कृत्स्नानि वस्त्राणि च गृहीत्वा प्रवजितुं न कल्पते, किन्तु तस्य पूर्वप्रतिगृहीतान्येव वस्त्राणि गृहीत्वा कल्पते इति भावः । ननु यस्तत्प्रथमतया दीक्षां प्रदीप्यति,