________________
भाग्यम् अ० १० १५-१६
सागारिकहासकाहाराणाप्राविधिः २०७ गृहात् पृथग्गृहे इत्यर्थः किन्तु 'एगदुवाराए' एकद्वारायाम् एकमेव द्वारं यस्यां सा एकद्वारा तस्यामेकद्वारायामभिनिवगडायाम, पुनश्च 'एगनिक्खमणपवेसाए' एकनिष्क्रमणप्रवेशायाम् एक एव निष्क्रमणेति निष्क्रमणमार्गः प्रवेशेति प्रवेशमार्गश्च यत्र तथाभूतायाम् ममिनिवगड़ायाम् 'अन्तो' अन्तर्मन्ये--एतादृशगृहस्याऽभ्यन्तरे 'सागारियस्स पगपयाए' सागारिकस्य एकप्रजायाम् पकस्यामेव प्रजायां--पुहिकायाम् पत्र बुहिकायाम् सामाकि पति तत्रैव तस्य स्वजनोऽपि रन्धनादिकं करोतीत्यर्थः, 'सागारियं चोवजीवई' सागारिक--शयातरमाश्रित्य उपजीवति - जीवन यापयति । शेष सर्व पूर्वव्याख्यातवदेव बोध्यम् ।। सू० १३ ॥
सूत्रम्--सागारियस्स नायए सिया सागारियस्स भमिनिवगड़ाए एगदुवाराए एगनिक्खमणपवेसाए अंतो सागारियस्स अभिणिपयाए सागारियं च उत्रजीवइ तम्हा दारए नो से कपइ पडिगाहितए ॥ १४ ॥
छाया-सागारिकस्य शातकः स्यात् सामारिकस्य अभिनिषगड़ायाम् एकद्वारायाम् पकनिष्क्रणप्रवेशायाम् अन्तः सागारिकस्य अभिनिप्रजायाम् सागारिक खोपजीवति तस्माद् दद्यात् नो तस्य कल्पते प्रतिग्रहोतुम् ॥ सू०१४॥
भाष्यम्- 'सागारियस्स' सागारिकस्य 'नायए सिया' ज्ञातफः स्यात् स च स्वजनः 'सागारिपस्स अभिनिव्वगडाए' सामारिकस्य अभिनिवगहायाम् पृथग्गृहे इत्यर्थः किन्तु 'एगदुवाराप' एकद्वारायाम्-एकद्वारयुक्तायाम् , 'एगनिक्खमणपदेसाए' एकनिष्कमणप्रवेशायाम्, एक एव निष्कमणस्य प्रवेशस्य च मार्गो यत्र तादृश्यामेकवाड़ायाम् | 'अन्तो' अन्तर्मध्ये 'सागारियस्स अभिनिपयाएं सागारिकस्य अभिनिप्रजायाम्-पृथग्भूतायां चुल्हिकायाम्, रधनादिकं करोति, इत्यादि सर्व पूर्ववदेव व्याख्येयम् ॥ सू० १४ ॥
सूत्रम्-सागारियस्स नायए सिया सागारियस अभिनिव्वगडाए पगदुवाराए एगनिकायमणपवेसाए बाहिं सागारियम्स एगपयाए सागारियं चोवजीवइ तम्हा दावए नो से कप्पइ पडिगादित्तए । मू० १५॥
छाया-सागारिकस्य शातक: स्यात् सामारिकस्य अभिनिषगहाथाम् एकद्वारायाम् पकनिष्क्रमणप्रवेशायाम् बहिः सागारिकस्य पकमजायाम् सागारिक चोएजीवति तस्मात् दद्यात् नो तस्य कल्पते प्रतिप्रहीतुम् ॥ सू०१५॥
भाष्यम् – 'सागारियस्स' सागारिकस्य-शय्यातरस्य 'नायए सिया' ज्ञातकः स्यात् स च 'सागारियस्स' सागारिकस्य 'अभिनिवगडाए' अभिनिवगड़ायाम्-पृथगमूनायां वसतौ पृथक् पृथग गृहे इति यावत् , किन्तु 'एगदुवाराए' एकद्वारायाम्, एगनिक्खमणपवेसाप'