________________
व्यवहारी
सम्बन्धिभक्तादितो दद्यात् 'नो से कप्पड़ पडिगाडित्तर' ना तादृशमन्नम् ' से' तस्य श्रमणस्य कल्पते प्रतिग्रहीतुं शय्यातरपिण्डत्वात् ॥ सु० ११ ॥
२०६
सूत्रम् - सागादिस्सर सिया सामारिक्स एगवगड़ाए बाहि सांगारियस्स अभिणिपया सागारियं चोवजीवर तम्हा दाar नो से कप्पर पड़िगाहित्तप ॥ ० १२ ॥
छाया - सागारिकस्य शातकः स्यात् सागारिकस्य पकषगडायां वहिः सागारिकस्य अभिनिप्रज्ञायां सागारिकं त्रोपजीवति तस्मात् दधात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० १२ ॥
भाग्यम्- 'सागारियरस' सागारिकस्य 'नायर सिया' ज्ञातकः स्यात् 'सागारि ree earगड़ाए चाहिं सागारिकस्य शय्यातरस्य गृहपतेः एकवगड़ा यामेकस्मिन् गृहे बहिः सागारिकस्य गृहाद्धिर्भागे 'सागारियस्ल अभिनिपयाए' सागारिकस्य अभिनिप्रजायां पृथक चुल्हिकायां न्धनादिकं करोति शेषं सर्वे पूर्ववद व्याख्येयम् ॥
."
अयं भावः - शय्यात्तरस्य कश्चित् स्वजनो भवेत् स च शय्यातरस्य यद् गृहम् तस्य पृथक् पृथक् चुल्हिकायां भोजनादिकं संपादयति, परन्तु शय्यातरस्य जललवणादिना संपादितस्वजनकाद यदि साधने भदनादिकं समर्पयति, तादृशमोदनादिकं प्रतिग्रहीतुं श्रमणस्य न कल्पते, तादृशोदनादेरपि शय्यात्तरपिण्डत्वात् ॥ सू० १२ ॥
पूर्व सागारिकस्य प्रकरणेन एकं गृहमाश्रित्याऽऽहारस्याऽनादेयत्वं कथितम् सम्प्रतिपृथक् पृथग् गृहमाश्रित्य शय्यातर पिण्डस्य मनादेयतां कथयितुमाह-'सागारियस्स इत्यादि ।
सूत्रम् - - सागारियस नायए सिया सागारियस अभिणिध्वगड़ाए एगदुवाराए एगनिकखमणपवेसाए अन्तो सागारियस्स एगपयाए सागारियं चोवजीवइ तम्हा दाar नो से कप्पड़ पडिगातिए | ० १३ ॥
छाया - सागारिकस्य शातकः स्यात् सागारिकस्य अभिनिबगड़ायामेकद्वारायाम् कनिष्क्रमणप्रवेशायाम् अन्तः सागारिकस्यैकप्रज्ञायाम्, लागारिकं चोपजीवति तस्माद् दधात् नो तस्य कल्पसे प्रतिग्रहीतुम् । सू० १३ ॥
भाष्यम् – 'सागारियरस' सागारिकस्य गृहपतेः 'नायए सिया' ज्ञातकः स्यात् । 'सामारियस अभिणिवगड़ाए ' सागारिकस्य - शय्यातरस्य अभिनिवगडायाम्, तत्र - अभि-प्रत्येकं नि-नियता विविका - पृथग्भूता वगड़ा-गृहम् इति - अभिनिवगडा, तस्याम् - शय्यातर