________________
namannaahane
माध्यम् उ० ९ सू० १०-१५ सागारिकशातकाहारग्रहणाग्रहणविधिः २०५
सूत्रम्-सागारियस्स नायए सिया सागारियस्स एगवगढ़ाए अन्तो सागारिपस्स अभिनिप्पयाए सागारियं चोपजीवइ तम्हा दावए नो से कप्पइ परिगादिचए ।सू० १०॥
सहाया--नागरिकार वानमः स्याद् लागारिकस्यैकरगडायाम् अम्तः सागारि. कस्याभिनिमझायो सागारिक खोपजीवति तस्माद् पद्यात् नो तस्य कल्पते प्रतिपादीतुम् ॥१०॥
भाष्यम् – 'सागारियस्स नायए सिया' सागारिकस्य-शय्यातरस्य ज्ञातकः-पूर्वोक्तस्वरूपः स्यात् स च 'सागारियरस एगवगड़ाए अन्तो' सागारिकस्य-शप्यातरस्य-एकवगडायाम्-एकस्मिन् गृहे तदन्तःप्रदेशे एव निवसति, तथा-'सागास्पिस्स अभिनिपयार' मभिनिप्र नायां तत्र-अमि-प्रत्येक नि-नियता विविक्ता प्रजा ममिनिप्रजा पृथक्चुल्होत्यर्थः, तस्याम्, सागारिकादभिनिप्रजायाम्, सूत्रे पञ्चम्यर्थे पष्ठी मात्वात् ततः सागरिकात् शय्यावरात् पृथक्चुलिहकायां धनादिकं करोति किन्तु-'सागारियं चोवजीवई' सागारिकमाश्रित्य चोपजीवति, शय्यातरस्यैव काष्ठलवणादिक व्यवहरति । 'तम्हा दावए' तस्मात-सागारिकगृहस्थितपृथक्चुल्लिकासंपादितभकपानादिकर्तस्वजनात् अन्नादिक साधये दयात् 'नो से कपड़ पड़िगाहिचए' तदप्याहारजातं नो-कथमपि न 'से' तस्य-श्रमणस्य कल्पते प्रतिग्रहीतुम् । यद्यपि-शय्यातरगृहे विद्यमानः स्वजनः पृथक् चुल्हिकायां धनादिकं संपादयति तथापि शय्यातरस्य काण्ठादिक व्यवहरतस्तस्य भक्कादिकमपि शल्यातरपिण्डावात् कथमपि साधुभिर्न प्रहीतव्यमिति भावः ॥ सू० १०॥
सूत्रम् – सागारियस्स नायए सिया सागारियल्स एगवगड़ाए बाहिं सागारियस्स एगपयाए सागारियं चोपजीवइ, तम्हा दावए नो से कपइ पाड़िगाहित्तए । सू० ११ ॥
छाया-सागारिकस्य शातकः स्यात् सागारिकस्य एकवगहायां दिः सागारि. कस्यैकमजायां सागारिकं चोपजीवति तस्माद् दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ।। सू० ॥
भाष्यम्-'सागारियरस' सागारिकस्य-शष्यातरस्य, 'नायए सिया' ज्ञातकः स्यात्, स च 'सागारियस्स एगवगड़ाए' सागारिकस्य-शयातरस्य एकगड़ायाम्-एकस्मिन्-गृहे बहिःप्रदेशे 'सागारियस्स एगपयाए' सागारिकस्य-शग्यातरस्य-एकप्रजायाम्-एकस्यामेव चुल्इिकायाम् भोजनादिकं निष्पादयति 'सागारियं चोवजीवई' सागारिकमुपजीवति- शय्यातरप्रदत्तकाष्ठजलादिभिराहारं निष्पादयति 'तम्हा दावए' तस्मात् सागारिकोपजीविस्वजन