________________
माम्यम् उ० १० स. १५-२१
अवस्थामाश्रित्य वोक्षादानषिधिः २५९ भाष्यम् - 'तो सेहभूमीओ पन्नत्ताओ' तिम्रः- त्रिसंख्यकाः शैक्षभूमयः, शैक्षकाणांशिष्याणां ममयः-उपस्थपनाकालरूपाः प्रज्ञप्ताः-कथिताः, तानेव भेदान दयितुमाह-'नंजहा' इत्यादि, 'जहा' तद्यथा-'सत्चराइंदिया' सप्तराविन्दिवा-सप्तरात्रिंदिवप्रमाणा, 'चाउमासिया' चातुर्मासिकी-चतुर्मासप्रमाणा, 'छम्मासिया' पाण्मासिकी पण्मासप्रमाणा, तत्र-तास लिस्पु मध्ये 'छम्मासिया य उक्कोसिया पाण्मासिकी, उत्कृष्टा शैक्षभूमिः पाण्मासिकी-भवति । तथा चाउम्मासिया मज्झमिया' चातुर्मासिकी, मध्यमा शक्षकमिः चातुर्मासिकी भवति । 'सत्तराईदिया जहन्ना' सप्तरात्रिंदिया जघन्या, जघन्या शैक्षकभूमिः सप्तरात्रिंदिवप्रमाणा भवति । ता एताः तिमः २.किमयो भारत
मय भावः--यः शैक्षकः पूर्व गृहीतप्रनज्यः उत्प्रबजितो भूत्वा पुनरपि प्रमःयां प्रतिपन्नवान् स शक्षकः सप्तमे दिवसे उपस्थापनीयः । तस्य हि यावद्भिदिनैः पूर्व विस्मृतसाधुसा. माचारीखपषडध्ययनात्मकमावश्यक्रमघीतं भवेत् तदा दीक्षादिना सप्ममे दिवसे छेदोपस्थाएनीये चारित्रे उपस्थापयितव्यः, एषा जघन्या भूमिः | यद्येतादिनेषु आवश्यकं नाभ्यस्तं भवेत्तदा स चतुर्थे मासे उपस्थापनीयः, एषा मध्यमिका भूमिः । चतुर्भिांसरण्यावश्यकं नाधीतं भवेत् तदा षष्ठे मासे उपस्थापयितव्यः, एषा उत्कृष्टा भूमिः । दुर्भधसं धर्ममश्रदधानं च प्रतीत्य उत्कृष्टा पाण्मासिकी मिर्भवतीति ।
अयं मावना-यदि सप्तसु दिवसेषु आवश्यकमभ्यस्तं न भवेत्तदा चतुर्थमासि उपस्थापयितव्यः । ततोऽपि यदि न भवेदभ्यस्तमावश्यकं तदा पष्ठेमासे उपस्थापयितव्यः । ततोऽपि न भवेत सदा यदा भवेत्तदोपस्थापयितव्यः । जघन्यभूमिप्राप्तः शैक्षो धर्मश्रद्धापरिणतत्वेन परिणामकः कथ्यते । परिणामको द्विप्रकारको भवति, यथा-आज्ञापरिणामको दृष्टान्तपरिणामकश्च । तत्रमाज्ञापरिणामकः आज्ञयव -जिनाज्ञामात्रेणैव परिणतो भवति 'तमेव सच्चं नीसंकज जिणेहिं पवेइयं तदेव सत्यं निश्श यजिनैः प्रवेदितम् , इत्येत्रप्रकारेण जिनोक्तानि जीवा-जीवादितयानि निशानाति न कारणं जानीते न वा कारणं पृच्छति स माज्ञापरिणामकः शैक्षः ।
.. यस्तु परोक्षहेतुकमर्थ प्रत्यक्षप्रसिद्धदृष्टान्तद्वारा आत्मबुद्धौ-आरोपयति नान्यथा, स दृष्टान्त परिणाम मानेन विवक्षितमर्थ परिणमयति स्वबुद्धौ स दृष्टान्तपरिणामक इति ॥ सू० १८ ॥
पूर्व शैक्षकस्योपस्थापनाकालः प्रोक्तः, साम्प्रतं शैक्षकस्याऽवरधामधिकृत्योपस्थापनाप्रकारमाइ-'नो कप्पइ निगंथाण वा' इत्यादि ।
सूत्रम्- नो कप्पइ निमायाण या णिगंथीण या खुडगं वा खुपियं वा ऊपट्टघासजायं उबहावेत्तर चा संभ्रमित्सए वा ॥ सु० १९ ॥
-पादनमा