________________
mainimunmun...----
---na-Anurammamantr nirmirmwarran.n
भ्यपदारस्त्रे छाया-नो कल्पते निग्रन्थानां वा निर्घन्धीनां घा क्षुल्लक या क्षुल्लिका या ऊनार वर्षजातमुपस्थापयितुं वा संभोफ्तुं वा ॥ ० १९ ॥
भाष्यम्-'नो कप्पइ' नो-नैव कल्पते, 'णिग्गंथाण वा' निर्मन्थानां श्रमणानां वा 'णिगयीण वा' निम्रन्थीनां श्रमणीनां वा 'खुड्डगं वा खुइडियं वा' क्षुल्लकं क्षुलिका वा--तत्रक्षुल्लकोऽपवयस्कः तम्, क्षुल्लिका- अल्पवयस्का ताम्, तादृ पुनः कथम्भूतम्, तत्राह - 'अणट्ठ' इत्यादि, 'ऊणहयासमाय' ऊनाष्टवर्पनातम् ऊनानि किञ्चिन्यूनानि मष्ट वर्षाणि जाते जन्मनि यस्य स ऊनाष्टवर्षजातः अष्टवर्षाद् अल्पावस्थाकः, तम् , तां वा झुल्लकं सुल्लिका वा, 'उवद्वावर' उपस्थापयितुं पञ्चमहावतेषु-उपस्थापयितु. प्रनायितुमित्यर्थः । तथा -संभुजित्तए' संभोक्तुं वा एकमण्डल्यां सहोपविश्य तेन सह संभोक्तुम् -आहारादिसंमोगं कर्तुम् श्रमणस्य श्रमण्या वा न कम्पते, यथाहि- अष्टवर्षानूनवयस्के मालके उपस्थापितं चारित्रं मतेरपरिपक्वत्वेन न सम्यग् अवतिष्ठते, तदवस्थायाश्चञ्चस्वभावत्वात्, यथा आमे घटे निहितं जलं नावतिष्ठते घटस्याऽऽम. स्वेन जलं निशीर्यते तथैवात्रापि विज्ञेयम् ।। सू० १९ ।।
पूर्वम् ऊनाष्टवर्षजातं क्षुल्लकादिकं न दीक्षयेदित्युक्तं तेनाऽऽयातं पर्णाटवर्षजातं तु दीक्षयेदिति तन्निराकरणाय सूत्रमाह -'ऋप्पइ' इत्यादि ।
सूत्रम् - कप्पर जिग्गंधाण वा णिग्गंधीण वा खुडग वा खुड्डियं वा साइरेगअट्टवासजाय उबवावेत्तए बा संभ्रुजित्तए वा ॥ सू० २० ॥
छाया कल्पते निन्यानां या निम्रन्थोनां वा क्षुल्लक पा क्षुल्लिकां पा सातिरेकाऽवजातम् उपस्थापयितुघा संभोक्तुं वा ॥ सू० २० ।।
भाष्यम्-'कप्पई' कल्पते, 'णिग्गंथाण वा' निन्धानां वा 'णिग्गंधीण वा' निम्रन्थीनां वा 'वा क्षुल्लक-बालकं वा, 'खुड्डियं वा झुल्लिकां-बालिका वा, 'साइरेगअनुवासनार्य' सातिरेकावर्षजातम् 'जन्मनाऽएवर्षादधिकवयस्कम् 'उवहावेत्तए वा' उपस्थापयितुं-प्रवायितुं वा, तथा 'संसुंजिसए वा' संभोक्तुं वा-तेन तया वा सह आहारादिसंभोग कत्तुं कल्पते, यतः सातिरेकाष्टवर्षायुके मतिर्विकसितुं प्रारमते ततो भगवतेदं प्रतिपादितम् || सू० २० ॥
पूर्व सातिरकाष्टवषायुष्क दीक्षयेदिति प्रोक्तम् , सम्प्रति सादृशस्यापि आचारप्रकल्पनामाध्ययनस्य निषेघकालं प्रदर्शयति-'नोकप्पइ' इत्यादि ।
सूत्रम् - नोकपइ णिगंथाण वा णिग्गंधीण वा खुङगस्स वा खुहियार चा अच्छजण जायस्स आपारकप्पे नामं अज्झयणे उहिसिचए ।। सू० २१ ॥