________________
माध्यम् उ० १० सू० २२ २९
वीक्षा पर्यायमश्रित्य सूत्राध्यापनविधिः २६१
छाया - तो काते निर्मन्थानां वा निर्मन्थीनां वा शुल्लकस्य वा भुल्लिकाया वा अव्यञ्जनज्ञातस्य आधारकस्पो नामाऽध्ययनमुद्देष्टुम् ।। सू० २१ ॥
भाष्यम्- 'नो कप्पर' नो नैव कल्पते, 'णिगंधाण वा निग्गंधीणवा' निर्मन्थानां वा निर्मन्थीनां वा 'खुड्डगस्स वा खुड्डियाए वा क्षुल्लकस्य वा क्षुल्लिकाया वा 'अयंजन'जायस्स' अभ्यञ्जनजातस्य तत्र व्यञ्जनानि युक्त्वसंसूचकक्षालोमादीनि तानि न जातानि न समुत्पन्नानि यस्य यस्या वा सोऽव्यञ्जनजातोऽव्यञ्जनजाता वा तस्य तस्या वा अप्राप्तषोडशवर्षस्य क्षुल्लकस्य, अप्राप्तयौवनायाः क्षुल्लिकाया वेत्यर्थः ' आयारकप्पे नाम अज्झयणे' आचारकल्पो नामाऽध्ययनम् अत्र आचारपदेन आचाराङ्गं कल्पपदेन निशीथमिति माचागङ्गसूत्रं निशीथसूत्रं च 'उहिसितए' उद्देष्टुं समुपदेष्टुम् । उक्त —
" यावन्न यौवनाऽऽशंसि, छोमलज्जोङ्गमः स्फुटम् | तावन्निशी सूत्राणां कल्पतेऽध्ययनं नहि ॥ १ ॥
यावत्कालपर्यन्तं यौवनाऽभिव्यञ्जकलोमराजि: नेत्राद्यङ्गप्रत्यङ्गेलज्जोद्गमः स्फुटं नावभासेत तावत्कालपर्यन्तं बालस्य दीक्षितस्यापि श्रमणस्य श्रमण्या वा निशीथसूत्रादिकमन्यापयितुं श्रमणानां श्रमणीनां वा न कन्पते, अपक्वमतिकाले तदध्ययनस्य निपेधात् ।
यथा - ऊनाष्टवर्षो बालचरित्रधारणे समर्थो न भवतीति अप्राप्ताऽष्टमवर्षस्य दीक्षणं प्रतिषिद्धम् । एवमेवाप्राप्तव्यञ्जनस्याऽऽचाराङ्ग - निशीथ -सूत्रादिकं नाऽध्याप्यते, अपरिपक्वबुद्धितयाऽपवादशास्त्रस्य धारणेऽयोग्यतामा कल्प्य स्थविरास्तान् अज्ञातव्यञ्जनान् आचाराङ्ग- निशीथसूत्रादिकं नाऽध्यापयन्तीति ॥ सू० २१ ॥
अथाऽऽचाप्रकल्पनामाध्ययनकालमाह – 'कप्पर णिम्याणवा' इत्यादि ।
सूत्रम् - कप्पर णियाण वा णिग्गंथीण वा खुड्डगस्स खुड्डियाए वाणजायस आयारकप्पे नाम अज्झयणे उद्दित्तिए । ० २२ ॥
छाया -कल्पते निन्यानां वा निर्धन्थीनां वा क्षुल्लकस्य श्रुल्लिकाया वा व्यञ्जनजातस्य आचारकल्पो नामाध्ययन मुद्देष्टुम् ॥ सू० २२ ॥
भाष्यम्' कप्प' कल्पते 'णियाण वा' निर्मन्थानां वा 'णिगंथीण वा' निर्मन्धीनां बा 'खुड्डगस्स वा खुट्टयाएवा' क्षुल्लकस्य बालकस्य वा क्षुल्लिकाया वा बालिकाया वा 'वजण जायस्स' व्यञ्जनजातस्य मञ्जातयुक्त्वमूचककक्षारोमा दिव्यञ्जनस्य तादृशस्य श्रमणस्य श्रमण्या वा 'आयारकरपे नामं अझयणे' आचारकल्पो नामाध्ययनं आचाराङ्ग-निशीथ-रूपम् 'उद्दिचिए' उद्देष्टुं समुदेष्टुम् अध्यापयितुम्, कस्मात्कारणादिति चेद् अत्र श्रमः तादृशो हि