________________
व्यवहार युवा परिपक्वबुद्धितयाऽपवादशास्त्रस्यापि ज्ञाने समर्थों भवति, अतस्तस्य जातव्यञ्जनस्याऽभ्यापन विधीयते इति । सू० २२॥
पूर्व जातव्यञ्जनायाऽऽचारप्रकल्पाध्ययनमुद्देष्टव्यमिति प्रोक्तम्, एतादृशस्तु मल्पकाल. दीक्षितोऽपि भवेत्तदा तादृशाय श्रमणाय तत् समुद्देष्टव्यं न वा ! इति जिज्ञासायां सूत्रकारो दीक्षापर्यायमाश्रित्याऽचाराङ्गादिसूत्राध्ययनक्रम पञ्चदशभिः सूत्रः प्रदर्शयति, तत्र प्रथम त्रिचतुःपश्चाष्टा. दशवर्षपर्यायसंबन्धि सूत्रपश्चकमाह --'तिवासपरियायस्स' इत्यादि ।
मृत्रम् - तिवासपरियायम्स समणस्स निग्गंथस्स कप्पड़ आयारकप्पे नाम अज्झयणे उदिसिनए ॥ सू० २३ ।।
छाया-त्रिवर्षपर्यायस्य श्रमणस्य निन्यस्य कल्पते पाचारकल्पो नामाऽभ्ययन मुद्देष्टुम् ॥ सू० २३ ॥
भाष्यम् -'तिवासपरियायम्स' त्रिवर्षपर्यायस्य श्रोणि वर्षाणि परिपूर्णानि पर्यायस्य दीक्षाकालस्य जातानि यस्य स विवर्षपर्यायः प्रारब्धचतुर्थवर्षपर्याय इत्यर्थः, यस्य दीक्षापर्यायो वर्षत्रयात्मकः परिपूर्णी जासचतुर्थश्च प्रविष्टस्ताव '
सस गियरस प्रमणस्य निर्गन्धस्य 'कप्पद' कल्पते 'आयारकप्पे णाम अझयणे' आचारकल्पो नामाध्ययनम् माचारामनिशीथादिसूत्रम्, 'उधिसित्तए' उद्देष्टुम् अध्यापयितुम् । जावव्यञ्जनस्यापि त्रिवर्षपर्यायस्यैव श्रमणनिप्रन्थस्य आचारकल्पो नामाऽभ्ययनमुद्देष्टव्यं भवेत् नाऽन्यस्येति भावः !| सू० २३ ॥
सूत्रम्--चउवासपरियायस्स समणस्स णिग्गंयस्स कप्पा सूयगडे नाम अंगे उदिसित्तए ॥२४॥
पंचवासपरियायस्स समणस्स णिग्गंथस्स कप्पइ दसाकप्पववहारे उधिसित्तए ॥२५॥ छाया - चतुर्वर्षपर्यायस्य भ्रमणस्य निन्थिस्य कल्पते सूत्रकृतं नामामुद्देष्टुम् ।।२।। पञ्चवर्षपर्यायस्थ धमणस्य निग्रन्थस्य कापसे दशाकल्पम्यवहारान् उद्देष्टुम् ॥२५॥
भाष्यम् – 'चउवासपरियायस्स' इति, चतुर्वपर्यायस्य परिपूर्णचतुर्वर्षदीक्षाकालस्य श्रमणनिम्रन्थस्य 'सूयगडे नाम अंगे सूत्रकृतं नामा-द्वितीयमङ्गसूत्रमुद्देष्टुं कल्पते ।। सू० २४ ।। एवम्- 'पंचवासपरियायस्स' इति, पञ्चवर्षपर्यायस्य सखातपरिपूर्णपञ्चवर्षदीक्षाकालस्य श्रमणनिम्रन्थस्य 'दसाकप्पचवहारे' दशाकल्पव्यवहारान्-दशाश्रुतस्कन्धः, बृहत्कल्पः, व्यवहारवेति व्यवहारसूत्रं चेति त्रीणि सूत्राणि उद्दष्टुं कल्पते, अस्य पञ्च-पद-सप्तवर्षदीक्षापर्यायरूपेषु