________________
भाज्यम् उ०१० सू० २६-२१
दीक्षापर्यायमाश्रित्य सूत्राध्यापनषिधिः २६३ त्रिषु वर्षेषु त्रीणि सूत्राणि उद्देष्टन्यानि येनाऽने स स्थानाङ्ग-समवायाङ्ग-सूत्रोदेशनयोग्यता प्राप्नुयात्तदर्थम् अग्रिमसूत्रेऽष्टवर्षपर्यायस्य स्थानसमवायोदेशनं प्रतिपादितम् ॥१०२५॥
अथ-अष्टवर्षपर्यायरूपं चतुर्थसूत्रमाह-'अट्टासपरियायस्स' इत्यादि ।
सत्रम्-- अहवासपरियायस्स समणस्स णिग्गयस्स कप्पइ ठाणसमवाया उद्दिसित्तए || स.० २६ ॥
छाया - स्पष्टवर्षपर्यायस्य श्रमणस्थ मिचस्थ करपते स्थानसमपार्यो उद्देष्टुम् ॥ ॥ २६ ॥
भाष्यम्--"अहवासपरियायस्स' अष्टवर्ष पर्यायस्य, यस्य दीक्षापर्यायोऽष्टवर्षात्मको व्यतीतः नवमे च प्रविष्टस्तस्य तादशस्य, 'समणस्स णिग्गंधस्स श्रमणस्य निर्मन्यस्य 'कप्पई' कल्पते 'ठाण समवाया उद्दिसित्तए' स्थानसमवायो-स्थानाङ्गं समवाया चनि सूत्रद्वयम् उद्देष्टुमध्यापयितुम् || ___ अष्टनवात्मके वर्षद्वये स्थानासमवायानेति मूत्रद्वये उद्दिष्टे सति तस्य व्याख्याप्रज्ञप्यशोदेशनयोग्यता स्यात्, अग्रिमसूत्रे दशवर्षपर्यायस्य व्याख्याप्रज्ञलेरुद्देशनस्य प्रतिपादितत्वात् ।।मू० २६ ॥
तदेवाह-दसवास.' इत्यादि ।
सूत्रम्- दसवासपरियायस्स समणस्स णिगंथस्स कप्पइ विवाहे नाम अंगे उदिसित्तए । सू० २७ ॥
छाया- दशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते विवाहो मामानमुद्देष्टुम् ॥२७॥
भाष्यम्---'दसशसपरियायस्स' दशवर्षपर्यायस्य, यस्य दीक्षाकालो दशवर्षात्मको व्यतीतस्तादृशस्य 'समणस्स णिगंथस्स' श्रमणस्य-निग्रन्थस्य 'कप्पई' कल्पते, 'विवाई नाम अंग उदिसित्तए' विवाहनामकमङ्ग-व्याख्याप्रज्ञप्तिसूत्र-भगवतीसूत्रापरपर्यायं सूत्रम् उद्देष्टुमच्यापयितुम् ।
त्रिवर्षपर्यायादारभ्य दशवर्षपर्यायपर्यन्तानां पश्चानां सूत्राणामय भावः-त्रिवर्षपर्यायस्याऽऽचारप्रकल्पाध्ययनोद्देशेन स साध्वाचारस्य सम्यक् परिपालनसमथों भवति तत्र साश्वापारस्य प्रतिपादितत्वात्।।सू ० २३॥ चतुर्वपर्यायस्य सूत्रकृताङ्गोदेशनमनुज्ञातम् , यतश्चतुर्वर्षपर्यायो धर्मे दृढमतिर्भवेत् हीनपर्यायो मति मेदेन मिध्यानं प्राप्नुयात् , सूत्रकृत्ताङ्गे च त्रिपष्टचाधिकानां त्रयाणां पास्वण्डिशतानां दृष्टयः प्ररूपिताः, तदध्ययनेन स कुसमयै पहियते ।। सू० २४ ।। पश्चवर्षपर्यायोऽपवादज्ञानयोग्यो भवतीति कस्वा तस्य दशाश्रुतस्कन्ध -बृहत्कल्प-व्यवहाराध्यापनमनुज्ञातम् ॥ सू०२५।। पपां त्रयाणां सूत्राणामध्ययनं पञ्चषट् सप्तेति वर्षत्रयं यावत् करोति ततः स विकृष्टपर्यायो