________________
७८
व्यवहार गयधारणेच्छुकस्य भिक्षोः 'कप्पइ' कल्पते 'येरे आपूच्छित्ता' स्थविरान् मापृच्छय स्थविराज्ञामादाय 'गणं धारित्तए' मणं धारयितुम् । पृष्टेषु तेषु यदि 'थेरा य' स्थविराश्च 'विव. रेजना' वितरेयुः गणधारणार्थमाज्ञां दधुः 'धारय इमं गर्ण बम्' इति तदा 'से' तस्य 'कप्पा' कल्पते 'गण धारित्तए' गणं पारयितु स्वसत्तायां कर्तुम् । 'थेरा य' यदि पृष्टा च ते स्थविराः 'नो वियरेज्जा' प्रतिकूलद्रव्यभावादिकारणदशात् नो वितरेयुः गणधारणस्थाज्ञा नो दधुः सदा 'नो से कप्पड़' नो तस्य कल्पते 'गणं धारित्तए' गणं घारयितुम्-'याज्ञाप्रधाना जिनव्यवहाराः' इत्यतः स्थविराज्ञामन्तरेण गण घारयितु भिक्षोनों कल्पते इति भावः ।
यद्याचार्यः पूर्वोक्तस्वरूप द्रव्यभावपरिच्छन्न भिडं स्मारणावारणादिलब्धिसम्पन्नं गणनायकपर्द धारयितुं योग्यं मत्वा गणघारणाज्ञां दवात् तदा स गणनायकपदे व्यवस्थितो मवितुमर्हति नान्यथेति तात्पर्यम् । ययेवमला 'जगं' यत् खलु 'थेरेहि अविदा स्थविरैरवितीणम् अदत्तं 'गणं धारेश्मा' गणं धारयेत् स्थविराज्ञामन्तरेण तैरनाज्ञप्तं गणधारणं कुर्यात् तदा 'से' तस्प 'संतरा' सान्तरात् स्वकृतादन्तराद् , यद्वा यावत्कालं तेन गणो धारितः तावत्कालिकमन्सरमधिकृत्य प्रायश्चित्त 'ए वा परिहारे वा छेदो वा परिहारो वा वाशब्दादन्यता देशकालोचितं प्रायश्चित्तमापन्नं भवतीति सूत्रार्थः ॥ सू० २ ॥
पूर्व भिक्षार्गणधारणविधिमुपदर्य साम्प्रतम् उपाध्यायः कीदागुणसम्पन्नो भवितुमईतीति उपाध्यायसूत्रमाह-'सियासपरियार' इत्यादि ।
सूत्रम्-तिवासपरिवाए समणे निग्गंथे आयारकुसले संभमकुलले पचयणकुसरे पम्नतिकुसले संगहलसले उबमाइकुसले अक्खयागार अभिन्नायारे असबलायारे असंकिलिहापारे बहुस्सुए बभागमे जहन्नेगं आयारकप्पधरे कप्पइ उपमझायाम उरिसिवर ॥ सू०३।।
छाया-त्रिवर्षपर्यायः अमणो निन्ध आधारकुशलः संयमकुशलः प्रवचन कुशलः प्राप्तिकुशलः संग्रहकुशलः उपग्रहकुशलः अक्षताबारः अभिन्नागारः अशबलाचारः बर्सक्लिष्टाचारः बहुश्वतः पहागमः जघन्येन भाचारकल्पधरः कल्पते उपाभ्यायतया उद्देष्टम् ॥ ९० ३॥
भाष्यम् –'तिवासपरियार' इति । त्रिवर्षपर्यायः त्रीणि वर्षाणि पर्यायः दीक्षापर्यायो जातो यस्य स त्रिवर्षपर्यायः प्रवज्या ग्रहणानन्तरं विवर्षात्मकः कालः संयमाराधने यस्य व्यतीसो भनेत् स त्रिवर्षपर्यायः कथ्यते । इत्यम्भूतः कः ! इत्याह-'समणे इत्यादि, 'समणे' श्रमणः, तत्र प्राम्यति तपस्यति संयमाराधनाय तपस्यां करोति यः स श्रमणो भिक्षुकः । श्रमणस्तु कदाचित् शाक्यादिभिक्षुरपि भवतीत्यतः तेषां व्यवच्छेदायाह-'णिग्गंथे' निर्ग्रन्थः, तत्र निर्गतः दूरं गतो ग्रन्थात् दन्यतो धनधान्यहिरण्यादिरूगत् , भावतः कषायमिथ्यात्वाऽविरस्यादिलक्षणात्