________________
भाग्यम् उ० ३ ० १-२
मिक्षोर्गणधारणविधिः ७७ प से' भगवांश्च सः अनगारः 'पलिच्छन्ने' परिछन्नः द्रव्यभावपरिच्छेदयुक्तो भवेत् ‘एवं से' एवं सति पताहशस्थतो द्रव्यभावपरिच्छेदयुक्तत्वे सति 'से' तस्य 'कप्पई' कल्पते 'गणं पारित्तए' गणं घारयितुम् , तस्य द्विधाऽपि गणधरणयोग्यतायाः सद्भावादिति ।
मत्र द्रव्यभावमधिकृत्य परिच्छन्नापरिच्छन्नविषया चतुर्भङ्गी प्रदर्श्यते, तथाहि --- एक:-द्रव्यतोऽपरिच्छन्नः, भावतोऽपि अपरिष्छन्नः १ । द्वितीयः-द्रव्यतोऽपरिच्छन्नः, भावतः परिच्छन्नः २। तृतीयः--द्रम्पतः परिच्छन्नः भावतोऽपरिच्छन्नः ३ । चतुर्षः-द्रव्यतः परि छन्नः, भावतोऽपि परिच्छन्नः ४ ।
मस्यां चतुर्मङ्गयां चतुर्थभगवर्ती शुद्धः, शेषा भङ्गत्रयवत्तिनः अशुद्धा इति । मत्र प्रस्तुससूत्रे चतुर्थभगवती एव गणघरपदे स्थापयितुं योग्य इति सूत्रार्थः |! सू०१॥
पूर्व द्रव्यभावपरिच्छन्नो भिक्षुर्गणधरणयोग्यो भवतीति प्रोक्तम् , साम्प्रतं स द्रव्यभावपरिच्छन्नो मिक्षुर्थदि मनस्येवं चिन्तयेत् -यत् सूत्रे प्रोक्तम्-यो भिक्षुव्यभावपरिष्कृन्नो भवेत्स गर्ग धारयितुं शक्नोति ततोऽहमुभाभ्यामपि परिश्छन्नोऽस्मि ततः किमहं तन्न कुर्याम् ! अतोऽई गणं घारयामि किमत्र स्थविराणां परिपृच्छायाः प्रयोजनम् । इति विचार्य भिक्षुर्गणं धारयेत् , तत्र स्थविरान् अनापृच्छय गणं धारयितुं भिक्षोने कल्पते इति प्रदर्शयति सूत्रकारः-'भिक्खू य' इत्यादि ।
सूत्रम् -भिक्खू य इच्छेज्जा गर्ग धारिचए नो से कप्पइ मेरे अणापुस्छित्ता गणं धारिचए । कप्पह से येरे आधुच्छिचा गगं धारिसए । पेरा य से वियरेज्जा एवं से करपा गणं धारित्तप, पेरा य से नो वियरेज्जा एवं से नो कप्पड गर्ण धारिचए । जण थेरेहिं अविइणं गर्ग धारेज्जा से संतरा छेए वा परिहारे वा ॥ ५० ॥
छाया-भिक्षुश्व इच्छेत् गण धारयितुं नो तस्य कल्पते स्थविरान् मनापुच्छप गण धारयितुम् ! कल्पते तस्य स्थविरान् आपृच्छय गण धारयितुम् । स्थविराश्च तस्य वितरेयुः पच तस्य कल्पते गणं घारयितुम् । स्थघिराश्य नो वितरेयुः एक तस्य नो कल्पसे गण धारयितुम् । यत् खलु स्थविरैः अवितोणे गण धारयेत् तस्य सान्वराद छेदो वा परिहारो बा ॥९० २ ॥
भाष्यम्-'भिक्खू य' इति । भिक्षुम्न 'इच्छेज्जा' इच्छेत् 'गण पारिनए' गणं धारयितु साधुसमुदायरूपं गणं कृत्वा तदुपरि गणाधिपत्यं कर्तुमिच्छेत् तदा तत्र 'से तस्य भिक्षोः 'नो कप्पई' नो कल्पते 'धेरे अणापुच्छिचा' स्थविरान् मनापृश्य स्थविराज्ञाममादाय 'गणं धारित्तए' गर्ण धारयितुम् । तहिं कथं कल्पते ! इत्याह-'से सस्य