________________
॥ अथ तृतीयोदेशकः प्रारभ्यते
व्याख्यातो द्वितीयोदेशकः, सम्प्रति तृतीयः प्रारभ्यते, तत्र द्वितीयोदेशकस्य चरमसूत्रेण सहास्यतृतीयो देशका दिसूत्रस्य कः सम्बन्धः । इति प्रथमं सम्बन्धप्रतिपादिकां गाथामाइ भाष्यकारः - - 'परिहारिय०' इत्यादि ।
भाष्यम् - परिहारिययेराणं, असणाणयणे य तस्स परिभोगे ।
वृत्तो विही य पुव्वं, गणस्स धारणविही एत्थ ॥१॥ छाया - पारिवारिकस्थविरयोरशनामयने स तस्य परिभोगे । उक्तो विधिश्व पूर्व गणस्य धारणविधिरन ॥ १ ॥ व्याख्या – 'परिहारिय०' इति । 'पुष्यं' पूर्व द्वितीयोदेशकस्य चरमसूत्रे पारिहारिकस्थविरयोः पारिहारिकत रोवमानस्य स्थविरस्य च निमित्तमशनादीनामानयने, तस्याशनादेः परिभोगे परिभोगविषये च विधिरुक्तः - प्रतिपादितः । पारिहारिक: स्थविरश्व भिक्षुरेव भवतीति 'एत्थ' मन्त्र तृतीयोदेशकस्यादिसूत्रे तस्य भिक्षोः गणस्य धारणे विधिः कथयिष्यते इत्येष एव सम्बन्धः पूर्वापरोदे शकयोर्विज्ञेयः ॥ १ ॥
अनेन सम्बन्धेनाऽऽयातस्यास्य तृतीयोदेशकस्येदमादिसूत्रम् — 'भिक्खू य' इत्यादि ।
सूत्रम् - भिक्खूप इच्छेज्जा गणं धारिचए. भगवं च से अपलिच्छपणे एवं से नो कप्पइ गणं धारिचए। भगवं च से पतिच्छन्ने एवं से कप्पड़ गणं घारिन्तप ॥ ० १ ॥
छाया --- भिक्षुश्च इच्छेत् गणं धारयितुं भगश्च स व्यपरिच्छिन्नः पर्व तस्य नो कल्पते गणं धारयितुम्, भगवाच स परिच्छन्नः एवं तस्य कल्पते गणे घारयितुम् ॥ खू० १ ॥
-
भाष्यम् – 'मिक्लू य' इति । भिक्षुश्च कश्चित् साधुः 'इच्छेज्जा' इच्छेत् 'गणं धारितए' गंगे साधुसमुदायं धारयितुं गणस्य गणधरत्वं कर्तुमिच्छेत्, मयं भावः कोऽपि भिक्षुः कियतां साधूनां गणं कृत्वा 'इमं साधुसमुदायं ममाधीनं कृत्वाऽन्यत्र विहरिष्यामी'- ति बुद्धया साधुसमुदायस्य गणधरत्वं कर्तुमिच्छेदिति । 'भगवं च से' गणधारणेच्छुः स अनगारो भगवान् यदि 'अपलिच्छपणे' अपरिच्छन्नः परिच्छेदरहितो भवेत् परिवारवर्जितो भवेत् तत्र परिच्छदो द्रव्यभावभेदतो द्विविधः दन्यतः परिच्छदः शिष्यपरिवारः, भावतः परिच्छदः बाजाराङ्गादिच्छेदपर्यन्तं सूत्रजातम्, द्वित्रापि परिच्छेदरहितः, तत्र द्रव्यतः स्वप्रत्राजितसाधुसमुदाय रहितः, भावत आचाराङ्गादिसूत्रज्ञानरहितः स्यात् ' एवं से' एवम् एतादृशस्थितौ तस्यापरिष्छन्नस्य भिक्षोः 'नो कप' न कल्पते 'गणं धारितए' गणम् अन्यदीयसाधुसमुदायरूपं गच्छं धारयितुम् तस्य द्रव्यभावतो द्विषापि गणधरणयोग्यताया अभावादिति । यदि 'भगवं
"