________________
माध्यम् ० २०२७
द्वितीयोद्देशसमाप्तिः ७५
अवकृष्यावकृष्य 'भोएत्तए वा पायत्तए वा' भोक्तुं वा पातुं वा कल्पते ॥ सम्प्रति उपसंहारमाइ - 'एस कप्पे' इत्यादि, 'एस कप्पे पारिहारियस अपारिहारियको पषः पूर्वोक्तः कल्पः पारिवारिकस्य परिहारकपस्थितस्याऽपारिहारिकतः अपारिहारिकमधिकृत्य कथित इति । एठत सूत्रद्वये स्थविराणां पार्श्वे मन्यवैयावृत्यकारकाऽपारिहारिक श्रमणाभावे ज्ञातव्यमिति । 'विषेमि' इति श्रवीमि । सुधर्मस्वामी जम्बुस्वामिनं कथयति यन्मया भगवतो बर्द्धमानस्वामिनो मुखात् श्रुतं तत् तव ब्रवीमि कथयामि न तु स्वमनीषिकया किञ्चिदपि कथयामि । एतावता श्रुतस्याप्रामाणिकता निराकृता ॥ सू० २७ ॥
इति श्री विश्वविख्यात -जगद्दल्लम प्रसिद्धा - पञ्चभामा विकराल प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक - वादिमानमर्दक- श्रीशाहू छत्रपति कोल्हापुररानप्रदत" जैनाचार्य " - पदभूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्म - दिवाकर पूयश्री - बासीलाल विविरचितायां "व्यवहार त्रस्य "
भाष्यरूपाभां व्याख्यायां द्वितीय उद्देशकः समाप्तः ॥२॥
-