________________
mmmm
म्पकदारसूत्र परिग्गड़सि वा सयंसि पलासगसि कमढगसि वा सयंसि खुवर्गसि वा सपंसि पाणिसि वा उदटु उद्धद मोसए वा पायए वा एस कप्पे पारिहारियस्स अपारिहारियो चि बेमि ।। सू० २७ ॥
ववहारस्स चोमो उदेसो समतो ॥२॥ छाया-परिवारकस्पस्थितो भिक्षुः धिराणां प्रतिप्राइण बहिः स्थषिराणां यात्रस्याय गच्छेत् स्थविराम वदेयुः परिगृहाण आर्य! त्वमपि अन्न भोक्ष्यसे चा पास्यसि षा, पर्व तस्य कल्पते प्रतिग्रहीतुम् , तत्र मो कल्पते पारिवारिकेणाऽपारिवारिकस्य प्रतिग्रह मशन वा पान वा खाचं धा स्वाचं वा भोक्तुं वा पातुं षा, कल्पते तस्य स्थकीये प्रतिप्राहे स्वकीये पलाशके कमहके षा स्वकीये खुष्यके वा स्वकीये पाणी या उद्धस्योवृत्य भोक्तुं पा पातु षा पष कम्पः पापिारिकस्याऽपारिहारिकतः, इति ब्रवीमि ॥ सू० २७ ॥
__ व्यवहारस्य द्वितीय उद्देशः समातः ॥२॥
भाष्यम् –'परिमारकप्पट्टिए भिक्खु' परिहारकल्पस्थितो भिक्षुः 'थेराण' स्थविराणां 'पजिग्गदेणं' प्रतिग्रहेण पात्रेण 'बहिया' अहिर्बसतेहिमागे 'थेराणं वेयावजियाए' स्थविराणां
यावृत्याय स्थविरार्थ भिक्षानयनाय 'गच्छेज्जा' गच्छेत् यदा गन्तुं प्रस्थितो भवेत् तदा 'पेरा य नएज्जा' "नूनं सर्वगृहेषु भिक्षायाः सममेककालमेव वर्तते ततोऽयं पारिहारिकोऽस्मयोग्यां भिक्षां प्रथममादाय पश्चादयमात्मयोग्यां भिक्षामानेतुं नगरे प्रविष्टो न किमपि भोग्यजातं लप्स्यते” इति विचिन्त्य स्थविराः पारिबारिकं वदेयुः कथयेयु: "अज्जो' हे मार्य ! 'अस्थ' भत्र अस्मिन्नेव मदीये प्रतिमद्धे 'पडिग्गाहेडि' प्रतिगृहाण बदर्थमपि भिक्षा, ततः 'तुमंमि पत्थ भोक्खसि वा पाहसि वा' समप्यत्र मदीयपात्रे समानीतमशनादि भोत्स्यसि वा पास्यसि वा 'एवं से कप्पइ पडिग्गाहित्तए' पर्व स्थविरैरूक्ते सति 'से' तस्य भिक्षार्थ गतस्य पारिहारिकस्य कल्पते प्रतिग्रहीतुम् स्थविरपात्रे स्वनिमित्तमपि भिक्षा ग्रहीतुम् । भिक्षाऽऽनयनानन्तरं भोजनविधिमाह- 'तत्य णो कप्पई' इत्यादि, 'तत्थ णो कप्पद' तत्र समानीताशनादौ मो कल्पते 'पारिहारिएण अपारिहारियस्स' पारिहारिकेणाऽपारिहारिकस्य 'पडिम्गहंसि' प्रतिप्रद्दे पात्रे 'असणं वा पाणं वा खाइमं या साइमं वा भोत्तए वा पायए वा' अशनं या पानं वा स्वार्थ वा स्वाघ वा भोक्तुं वा पातुं वा । तर्हि कथं कल्पते ! तपाइ-'कप्पा' इत्यादि, 'कप्पा से सयंसि पडिग्गरंसि' किन्तु–कल्पते 'से' तस्य पारिहारिकस्य स्वकीये प्रतिग्रहे पात्रे 'सर्यसि पलासगसि कमढगंसि वा' स्वकीये पलाशके शुष्कपलाशपत्रनिर्मित कमटके द्रोणकाधिपात्रविशेपे वा 'सपंसि खुवर्गसि वा' स्वकीये खुबगे संपुटितकरतलरूपे खोबा इति प्रसिद्ध वा 'सयंसि पाणिसि वा' स्वकीये पाणौ वा '
उद उद्धटुं' उद्धृत्योद्धृत्य स्वपाणिना