________________
काम छ । सू०३
त्रिवर्षपर्यायस्योपाध्यायपदान षिधिः ७२ यः स निग्रन्थः, नहि भवति शास्त्रादिभिक्षुर्दयभावो भयनन्धरहितः अतः स निम्रन्थो न भवतीति निग्रन्थ इति कथितम् । स पुनः कथम्भूतः । इति तद्विशेषणान्याह-पापार.' इत्यादि, 'मायारकुतले' साचारकुशलः ज्ञानाविश्वाऽऽचारदक्षः । कुशलो द्विधा भवति-द्रव्यसो भाव ताच । तत्र कुशल इति कुशे दर्भ लनातीति कुशलः, यः कुश दात्रेण यथा लुनाति न कचिदपि कुशो दात्रेण विष्छिन्नो भवति स द्रव्यकुशलः, यः पुनः ज्ञानादिपश्चविधाचाररुपेण दात्रेण कर्मरूपं कुशं लुनाति स भावकुशलः ज्ञानाथाचारेण कर्मकुशलः कर्मच्छेदको यः स चारकुशलः, आचारविषयकसम्यकपरिज्ञानवान् इत्यर्थः, अन्यथा कर्मकुशच्छेदकाऽनुपपत्तेः । अययाकुशलशब्दो दक्षवाची तेनाऽऽचारे ज्ञातव्ये प्रयोक्तव्ये वा कुशलो दक्षः स माचारकुशल इति ।
अयं मावः-भाचारकुशलः, तत्र आचारः ज्ञानाचारविनयाचारभेदेन द्विविधः । तत्र शानाद्याचारो यथा-यः स्वस्वोचिते काले स्वाध्याय प्रतिलेखनादिकं स्वोचितं तपश्च करोति, आत्मनो ज्ञानादिकमधिकं निर्मलतरं च वाञ्छन् सदैव गुरुषु बहुमानपरी भवति । एष ज्ञानापाचारः प्रतिपादितः । यो रत्नाधिकानामागच्छतामभ्युत्थानं करोति, भासनं ददाति, समागतानां पीठफलकाघुपनयति, गर्ता प्रति आसनादिकं नयति, तथा प्रतिलेखनानन्तरम् आगत्य आचार्यान् प्रार्थयति -आदिशतु भदन्त ! किं करोमीति, अभ्युपेतानामात्मसमीपवत्तित्वं करोति, यथानुरूपं रत्नाधिकानां कृतिकर्म करोति, मधुरं वदति, चापल्यकोकुव्यवदनारहितो वर्तते, इत्यादिः सर्वोऽपि वीर्याचारोऽवसेयः । एवं ज्ञानाधाचारे विनयाचारे च कुशलः स चारकुशल: कथ्यते । 'संजमकुस' संयमकुशलः, तत्र-संयमः पृथिवीकायसंयमादिभेदेन सप्तदशविधः, तस्मिन् संयमे ज्ञातव्ये परिपालने वा कुशलो दक्ष इति संयमकुशलः । अयं भावा-संयमकुशलो नामः यः उपकरणानामादानं निशेषणं च प्रतिलेख्य प्रमाय॑ च करोति । अनेन प्रेक्षासंयमः प्रमार्जनासंयमयोक्तः । पतदमहणेन तम्जातीयाः शेषा अप्युपेक्षादिसंयमानां प्रहणं भवति । तथा यः शय्यामुपधिमाहारं च उद्मोत्पादनैपणाशुद्धं गृह्णाति, संयोजनादिमण्डलदोषरहितं च भुङ्क्ते, स्थानशयनाद्यपि कुर्वाणः प्रत्युपेक्ष्य प्रमाय च करोति । य एतेषु सर्वेम्वपि संयमेषु स्मृतिमान् भवति स संयमकुशलः कथ्यते 'स्मृतिमूलमनुष्ठानमवितथम्' इति वचनात् । पुनश्व - मप्रशस्तानां मनोवाक्काययोगानामापवर्जनम्, शुभानां चैषाममियोजनं करोति । तथा श्रोत्रादीन्द्रियाणां क्रोधादि कषायाणां च निग्रहं करोति । तथा श्रोत्रादीनीन्द्रियाणि तत्तद्विषये नो व्यापा रयति, प्राप्तेषु च शुभाशुभेषु तद्विषयेषु शब्दाद्यथेषु राग देई च न करोति । उदयितुं प्रवतान् कोषादीन् निरुणद्धि, उदयप्रासांस्तान् विफलीकरोति । तथा प्राणातिपाताथाश्रवान् पिदधाति । आर्त्तरौद्रध्यानपरिहारेण धर्थे शुक्ले च प्यानेऽनिगृहितबलवीर्यतया प्रवृत्तो भवति । ततनिकरणविशुद्धो यो इहलोकाद्याशंसादिविषमुक्तत्वात् मनसाऽप्यसंयमान् ममिलाषान् नामि