________________
भाष्यम् – 'कप्पइ' कल्पते- "णिग्गयाण या' निर्ग्रन्थानां वा 'णिम्गयीण वा' निर्मन्थीनां वा 'पुण्यामेव ओग्गई अणुन्नवेत्ता पूर्व प्रथमम् वस्तुग्रहणात् प्रागेव भवग्रहम् अनुज्ञाप्य-श्रावकेभ्यः पीठफलकादिमहणविषयिणीमाज्ञामादाय 'तो पच्छा' ततः पश्चात्-मनुज्ञापनानन्तरम् , 'ओगिहिचए अवमहोतुम्-पीठफलकादि ग्रहीतुं कापसे इसि ।। सू० १०॥
पूर्वमाज्ञामादाय पश्चात् पीठफलकादि महोतव्यमित्युक्तम् , सम्प्रति पीठफलकादीनामन्यपाला किं कर्तव्यमिति तद्विधिमाह-"अ६ पुण' इत्यादि ।
सूत्रम्-अह पुण एवं भाणेज्जा इह खलु णिग्गथाण वा णिग्गयीण वा णो मूलभे पाडिहारिए सेज्जासंथारप-त्ति कटु एवं हकप्पइ पुन्यामेव ओग्गह भोगिण्डित्ता तो पज्छा अणुन्नवेसए, मा दुहमओ अज्जो ! वह अणुलोमेण अणुलोमियवे सिपा ॥ सू० ११॥
छाया--अथ पुनरेवं जानीयात् ह खलु निर्ग्रन्धानां पा मिग्रन्थीनां घा नो सुलभं प्रातिहारिक शय्यासंस्तारकम् , पति छत्वा खलु करपते पूर्वमेव अवमहमवगृष्ण ततः पश्चात् अनुशापयितुम्, मा द्विधात आर्याः ! पदत अनुलोमेन अनुलोमयितथ्यः स्यात् ।। सू० ११॥
भाग्यम्-'अह पुण एवं जाणेज्जा' अथ यदि कदाचित् पुनः एवमेतज्जानीयात् , किं जानीयात्तत्राह-इत्यादि, 'इह खलु' इह-अत्र प्रामादौ खलु "णिग्गयाण बा' निर्ग्रन्थानां वा, 'णिग्गयीण वा' निम्रन्थीनां वा, 'नो मुलभे नो सुलभः-न सुखेन लभ्यः-सरलतया न प्राप्तव्यः 'पाडिहारिप सेज्जासंथारए' प्रातिहारिक शय्यासंस्तारकं पीठफलकादिकमुएकरणजातम् ऋतुबद्धकालमा वर्षाकालग्राह्य वा, 'त्ति कटु' इति कृत्वा-इति विज्ञाय एवं कप्पइ' एवम् भनेन कारणेन खलु कप्पई' कल्पते, 'पुन्नामेव ओग्गई ओगिंण्डित्ता' पूर्व. मेवाऽनुज्ञापनतः प्रथममेव भवग्रह-पीठफलकस्थानकादिकमवगृह्य-गृहीत्वा 'तो पच्छा' ततः पश्चात् अवग्रहग्रहणानन्तरम् 'अणुन्नवेत्तए अनुज्ञापयितुम्-अनुज्ञा ग्रहीतुम् । प्रथममवनइग्रहणं कर्त्तव्यम् तदनन्तरमनुज़ापना कर्तव्येत्यर्थः, एवं करणे यदि तददाने साधुसंयतानां विवादो भवेसदा आचार्याः श्रमणान् प्रति बुवते-'मा दुइ ओ अज्जो वइ' मा हे मार्याः 1 द्विधासो वदत, एकं तु-अस्य शय्यासंस्तारकं वसतिं वा गृह्णीय द्वितीयं परपाणि भापञ्चे, हे आर्याः ! मयं गृहस्वामी एतदाशयैव वस्तुजातं ग्रहीतव्यम् इति परम्पराप्राप्तो मुनीनां व्यवहारस्तस्मात् क्षमध्वम् , इत्यादिना 'अणुलोमेण' अनुलोमेन- मनुकूलेन वचसा, यदि भवद्भिः कारणवशाद गृहस्वामिन अज्ञामन्तरेण वसस्यादिवस्तुजालस्य प्रहणं कृतम् तदाऽनेन गृहस्वा मिना सह