________________
मान्यम् १०८सू० १२
पतितोपलम्योपकरणविषयो विधा १९॥ विवादो न विधातव्यः, किन्तु शमतां पुरस्कृत्यैव आज्ञा याचध्वम् , एवं प्रकारेणाऽनुकूलेन वचसा स वस्तुस्वामी 'अणुलोभेयचे सिया' अनुलोमयितव्योऽनुकूलयितव्यः स्यात् मनुकूलवचोभिः सागारिकसंयतानां कलहः समूलमुपशमयितन्यो भवेत् , तमनुकूलेन वचसाऽनुकूलयित्वा तत्र तिष्ठेयुः संस्तारकं वा गृह्णीयुरिति ॥ मू० ११ ।।
उपर्युक्तसूत्रे वसतिमाश्रित्य कथितम् , सम्प्रति यदि कश्चिद् भक्तपानादिकमानेतुं श्रावकगृहं गतो भिक्षार्थं हिण्डन वा यदि कस्यचिसाधोः किमप्युपकरणजातं तत्र पतितं पश्येत्तदा कि फर्तव्यमिति तद्विधि दर्शयितुमाह-"णिग्गयस्स गं गाहावइकुलं' इत्यादि ।
सत्रम्-णिग्गथम्स णं गाहाइकुलं पिंडयायपडियाए अणुपविट्ठस्स अहालाहुस्सए उपगरणजाए परिभ सिया तं च केइ साहम्मिए पासेज्मा कप्पड़ से सागारकर गहाय जत्थेव अन्नमन्नं पासेज्जा तस्थेव एवं वएज्जा-इमे भो अज्जो ! कि परिन्नाए ? से व वएज्जा-परिन्नाए तसेच पडिणि वायवे सिपा, सेयवरमापरिन्नाए तं नो अपणा परिभुजेज्जा नो अन्नमन्नस्स दावए एगते बहुफामुए यहिले परिबेयवे सिया ।। मू० १२ ॥
छाया—निर्झन्थस्य मालु गाथापतिकुलं पिण्डपातप्रतिक्षया अनुपषिएस्य यथा लघुस्वकमुपकरणजातं परिभ्रष्टं स्यात् तच्च कश्चित् सार्मिकः पश्येत् फापते तस्य सागारकृतं गृहीत्वा यत्रैव अन्यमन्यं पश्येत् तत्रय पचं वदेर- इदं भो मार्य ! कि परिक्षातम् ? सच पदेस्-परिक्षातम् तस्यैव प्रतिनिर्यातव्यं स्यात् । स च पदेव-नो परिक्षातम् तन्नो मात्मना परिभुजीत नो अम्पस्थाऽन्यस्य दद्यात् पकान्ते पापामुके स्थण्डिके परिष्ठापयितव्यं स्यात् ।। सू० १२ ॥
भाष्यम्-णिगथस्स ' निर्ग्रन्थस्य खल्ल 'गाहावइकुर्ल' गाथापतिकुलम्-गृहस्थगृहम् 'पिंडवायपडियाए' पिण्डपातप्रतिज्ञया, तत्र-पिण्डम्-भक्तं पानं वा, तस्य पातप्रतिज्ञया ग्रहणेन्छया 'अणुपन्धिहस्स' अनुप्रविष्टस्य-भक्तं पानं वा माने यामीत्याकारखुश गृहपतिगृई प्रविष्टस्य भिक्षाची हिण्डतो वा यस्य कस्यचित् श्रमणस्य 'बहालहस्सए' यथालघुस्वकम्-एकान्तलघुकै निधन्यं मध्यम चा 'उवगरणजाए' उपकरणजातम्-उपकरणविशेषः लघुपात्रादिक वा 'परिमटे सिया' परिभ्राट - गृहस्थगृहे मार्गे वा पतितं स्यात् । अथ च यस्य कस्यचिदुपकरणजातं पतितं तस्य मदीयमुपकरणं पतितमेवंकारिका स्मृतिरपि अपगता भवेतदा 'तं च केइ साहम्मिए पासेज्जा' तच्च पतितं श्रावकगृहेऽन्यत्र वा उपकरण
। यहाँ पूर्वाचार्यभाध्यगा० १५५ से १५२ में साधुभाषा के विरुण भाचरण लिया है।