________________
r
oran AAAAAA
AAAAAA
माण्यम् उ०८ २०८-२१
शग्यासंस्तारकावमहानुपापनाविधिः १९५ भाष्यम्-'नो कप्पइ' नो कल्पते 'णिग्गथाण वा' निर्मन्थानां का 'गिरगयीण वा' निम्रन्थीनां या, 'पाडिहारियं वा प्रातिहारिकं वा-कार्यानन्तरं प्रत्यावर्तनीयम् 'सागारियसंतिय वा सागारिकत्सकं वा-शय्यातरसम्बन्धि वा 'सेज्जासंथारगं' शय्यासंस्तारकम्-पौठफलकादिकम् 'सन्चप्पणा अषिणित्ता' सर्वात्मना सर्वस्वत्वनिवृत्तिपूर्वकं यथा स्यात् तथा वस्तुस्वापिने समय की दोपहरणय पुनरप्यावश्यकता भवेत् तदा 'दोच्चपि द्वितीयमशि वारम् 'ओग्गइं अणणुन्नवेत्ता' अवग्रहमननुज्ञाप्य–पुनरपि माज्ञामनादाय 'अहिहिचए' अधिष्ठातुम् पुनस्तस्योपकरणस्योपभोगं कर्तुं न कल्पते । तहिं कथं कल्पते ! तनाइ-'करपई इत्यादि, 'कप्पइ अणुन्नचेचा' कल्पतेऽनुज्ञाप्य-आज्ञामादाय उपभोक्तुं कल्पते इति मावः || सू० ८ ॥
पूर्वमुत्रे पीठफलकादिकमाश्रित्य विधिनिपेधौ कथितो, सम्प्रति-उपाश्रयमाश्रित्य महणाग्रहणयोविधिनिषेधौ कथयितुमाह-'नो कप्पई' इत्यादि ।
सूत्रम् - नो कप्पइ निग्गथाण वा निम्गंधीण वा पुनामेव ओगई ओगिण्डित्ता तो पच्छा अणुन्नवेत्तए ।। सू० ९॥
छाया--नो कल्पते निग्रन्थानां पा निम्रन्थीनां वा पूर्वमेव अवग्रहमवगृष्ण तता पश्चात् मनुशापयितुम् । सू० ९॥
भाष्यम् --'नो कप्पई' नो कल्पते 'णिगंधाण वा' निर्मन्धानां वा 'णिग्गंधीण वा' निम्रन्थीनां वा 'पुवामेव' पूर्वमेव आज्ञामहणापूर्वकाल एव 'ओगई ओगिडित्ता' मवग्रहमरगृह्य-पीठफलकादिकं गृहीत्वा 'तो पच्छा' ततः पश्चात्-तदनन्तरम् 'अणुन्नवेत्तर' अनुज्ञापयितुम् आज्ञा ग्रहीतुं न कल्पते । अयं भावः -पूर्व वस्तुस्वामिसकाशात् पीठफलकादि प्राप्त्यर्थम् अनुज्ञा महोत्तव्या । आज्ञा विनैव किमपि वस्तुजातं गृहीत्वा तदनन्तरं तद्विषये आज्ञा गृहीयात्तन्न कल्पते, अदत्तादान दोषापत्रः, एवं करणे श्रावकसंयतयोः कलहसग्भवोऽपि ।। सू०९॥
पूर्व वस्तु स्वायत्तीकृत्य पश्चादनुज्ञापन निषिद्धम् , सम्प्रति तद्रिपर्यये सूत्रमाह-'कप्पा'इत्यादि ।
मूत्रम्- कप्पइ णिग्याण वा णिग्गयीण वा पुवामेव गोग्ग अणुन्नवेत्ता तओ पच्छा ओगिहित्तए ॥ सू० १० ॥
छाया-रूपते निर्घन्धानां वा निर्मन्योनां पा पूर्वमेषाध्यप्रहमनुशाप्य ततः पाचा अवमहोतुम् ।। सू० १०॥