________________
१९०
व्यवहारसूत्रे
नीतम्, 'सागारियसंतियं वा सागारिकसरकं वा - शय्यातरसम्बन्धि वा यदुपाश्रये स्थितं यद् अन्यसत्कं वा तस्य शय्यात्तरस्य तदन्यस्य वा संबन्धि यत् 'सेज्जासंधारगं' शम्मासंस्तारकम् पीठफलका दिकमुपकरणजातं तद यदि पूर्णे मासे बहिरन्यत्र गन्तुकामो मुनिर्यत् शय्यात्तरादिदत्तं शय्यातरा दिसंबन्धि वा तत्र पूर्वोपाश्रये स्थितं शय्यातरा दिसंस्तारकमन्यत्राऽलामसंभवे बहिनेतुमितदा पूर्वमवमोऽनुज्ञापितोऽपि 'दोघचंपि' द्वितीयमपि वारं पुनरपीत्यर्थः ' ओग्गह' अणणुभवेत्ता' अवग्रहमननुज्ञाप्य पीठफलकादिस्वामिन आज्ञां न गृहीत्वा 'बहिया नोहरिए' बहिश्रमान्तरादौ पोठफलकादि निर्हर्तुम् - नेतुं न कल्पते इति सम्बन्धः । अयं भावः कोऽपि साधुः साध्वी वा पूर्णे मासेऽन्यत्र गन्तुमिच्छेतदा- अन्यत्र तदलाभसम्भवे तस्य तस्या वा शय्यातराऽन्यश्रावकसम्बन्धिपीठफलकादेः पूर्वमाज्ञा गृहीताऽपि बहिर्नयनसमये पुनर्द्वितीयवारमपि पीठफकादिस्वामिन आज्ञामन्तरेण वसते बेहिस्ता हशमुपकरणजातं नोत्वा गन्तुं न कल्पते इति ॥ सू०५ ||
पूर्वं पूर्वगृहीतशय्या संस्तारकस्याऽऽज्ञामन्तरेणाऽन्यत्र नयनं निषिद्धम् सम्प्रति अन्यत्र तदला मे किं कर्त्तव्यमिति तद्विधिमाह - 'कप्पड़' इत्यादि ।
#
सूत्रम् - कप्पड़ णिमथाण वा निथीण वा पाडिहारियं वा सागारियसंतियं वा सेज्जासंधारण दोच्चपि ओग्गदं अणुन्नवेत्ता बहिया नीहरिए || सू० ७ ॥
छाया – कल्पते निर्मन्धानां वा निर्मन्थीनां वा मातिहारिकं वा सामारिकसत्कं वा शय्यास्तारकं द्वितीयमपि श्रवमहमनुब्राप्य बहिनिम् ॥ सू० ७ ॥
भाष्यम् – मत्रास्मिन् सूत्रे पूर्वोक्तं शय्यासंस्तारकमाज्ञामादाय बहिर्नेतुं कल्पते, एतावानेव विशेषः शेषं पूर्ववदेव ॥ सू० ७ ॥
शय्यासंस्तारकस्य समर्पणानन्तरं तस्य पुनर्महणे निषेधमाह – 'नो कप्पड़' इत्यादि ।
सूत्रम् - नो कपड़ णिग्गंथाण वा णिसांचीण वा पाडिहारियं वा सागारियसंतियं वा सेज्जासंथारगं सव्वपणा अधिपत्ता दोरुचंपि ओग्गहं अणणुन्नवेचा अद्वित्तए, कप्पड़ अशुभवेत्ता ॥ ० ८ ॥
छाया --तो कल्पते निर्मन्थानां वा निर्मन्थोनां वा प्रातिदारिकं वा सागारिक सत्कथा शय्यासंस्तारकं सर्वात्मना अर्धयित्वा द्वितीयमपि वारम् अघमहम ननुष्ठाप्याऽधिठातुम्, कल्पतेऽनुज्ञाप्य ॥ सू० ८ ॥