________________
मान्यम् ३०८सून ५-५
स्थविराणामुपकरणप्रकारविधि ११
खेलसम्बन्धिपात्रम् लट्ठियं वा यष्टिका-सौद्विहस्तप्रमाणा यदालम्बनेन गम्यते ताम् 'भिसे वा' 'मिस' इति मुनीनामुपवेशनपत्रिका,या माश्रित्योपविशति ताम्, 'चेले वा' चेलं वा-चेल–देहाच्छादनवस्त्रं 'पछेवही' 'चादर' इति प्रसिद्धम् ,'चेलविलिमिलि वा' वस्त्रनिर्मितां जवनिकां, 'चम्मेवा' चर्म वा तत्र चर्भ-चिकया वस्त्रसन्धानसमये अंगुलौरक्षाथ मंनिर्मितालीमकं , 'चम्मकोसे वा' चर्मकोपं चमकुन्थलिका या कण्टकोद्धरणकण्टकरक्षणार्थ धियते ताम् , 'चम्मपरिच्छेपणए वा' चर्मपरिच्छेदनकं वा चर्मवेष्टनकम् , एतानि वस्तूनि 'अविरहिए ओवासे' मविरहितेऽवकाशे स्थापयित्वा तत्र अविरहिते-जनविरहवर्जिसे मत्र जना गृहपतिर्वा वर्तते तत्र निरापदि अवकाशे प्रदेशे 'ठवेना' स्थापयित्वा 'गाहानाकुल' गाथापतिकुलं गृहस्यगृहम् 'भत्तार वा पाणाए वा' भक्ताय वा पानाय बा-भक्तपानादिप्राप्तये 'पविसिपए का प्रवेण्टुं वा-गाथापतिगृहे प्रवेश कर्तुम् 'निक्खमित्तए वा निष्कमितुं वा-प्रविष्टानां प्रत्यावर्तितुं वा कल्पते इति पूर्वेण सम्बन्धः । स्थविरादिकारणेन फल्यस्वेन प्रतिपादितानि दण्डादिवस्तुनि प्रशन्ये गृहादी स्थापयित्वा भिक्षाचर्यार्थ गृहस्पगृहे गमनं कल्पते न तु तानि गृहीत्वेत्यर्थः । भिक्षातः पूर्व यद् यद् वस्तु दण्डादिकं गृहस्थगृहे स्थापितं तत् पुनर्गृहस्थाज्ञामादायैव उपभोक्तुं कल्पते इत्याङ्-'कप्पई' इत्यादि, 'कप्पइ पहुँ' कल्पते खलु 'संनियहवाराण' संनिवृत्त चाराणाम्-संनिवृत्तः-प्रतिनिवृत्तः चार:-चरण-श्रमणे येषां ते संनिवृत्तचारास्तेषाम्-भिक्षाचर्यात: प्रत्यागतानामित्यर्थः स्थविराणाम् 'दोच्चपि' प्रथमं तु माज्ञया गृहीतान्येवेति प्रथमतः 'दोच्चपि' इति कथितम् , द्वितीयमपि वारम् 'योग्ग' भवग्रहम् , 'अणुनवेसा' अनुज्ञाप्यअनुजामादायेत्यर्थः 'परिहार' परिहारम्-उपभोग्य वस्तुजातम् 'परिदरित्तए' परिहर्तुम्धारणेन परिभोगेन चोपभोक्तुं कल्पते, स्वस्य स्थापितस्यापि वस्तुनः पुनर्महणसमये श्मणै हस्थाशा अनुज्ञातव्येति भावः ।। सू० ५॥
पूर्व स्थविरानधिकृत्योपकरणग्रहणस्थापनविधिरुक्तः, साम्प्रतमुपाश्रयस्थितशय्यासंस्तारफस्यान्यत्र नयने निषेधमाह—'नो कप्पह णिगंयाण वा' इत्यादि ।
सूत्रम्-नो कप्पइ जिग्गंथाण का णिग्गयीण वा पाडिहारियं वा सागारियसंवियं पा सेज्मासंथारग दोच्चपि ओग्गई अणशुन्नवेत्ता चहिया नीइरित्तए ॥५० ६ ॥
छाया—मो कल्पते निर्भन्धानां वा निर्गन्धीनां पा प्रातिहारिकं पा सागारिकसत्कं वा शय्यासंस्तारकं द्वितीयमपि वारमननुज्ञाप्य बहिनिईम् ॥ सू०६॥
भाष्यम्-'नो कप्पई' नो फल्पते 'गिमगथाण वा णिग्गंधीण वा' निम्रन्थानां वा निर्ग्रन्थीनां वा 'पाडिारियं वा' तिहारिकं वा मल्पकालायोपभोगार्थ गृहस्थगृहादा