________________
पूर्णिभाष्याषचूरी उ० १ सू०९
पसतिधासविधिः . साम्प्रतं सबाहिरिकमामादौ निम्रन्थीनां वासविधिमाह-'से गामंसि वा' इत्यादि ।
मूलम् -से गामसि वा जाव रायहाणिमि वा सपरिक्खेवसि सबाहिरियसि कप्पइ निगंधी मतगिम्हामु चनारि मासे घस्पद, अंतोदो मासे, बाहिं दो मासे, अंतो बसमाणीणं अंतो भिक्खायरिया, वाहिं समाणीणं बाहिं भिक्खायरिया ॥१० ९॥
छाया- अथ प्रामे घायावत् राजधान्यां या सपरिक्षेपे सबाहिरिके कल्पते निर्मधीनां हेमन्तप्रीष्मेषु अनुरो मासान् वस्तुम्, अन्तही मासो, बदिद्वा मासी, अन्तर्वसतीनामन्तभिशाचर्या, बहिर्वसतीनां बहिभिक्षाचर्या ॥सू० ९||
चूर्णी- 'से गामसि वा इति । अथ ग्राम वा यावत्-गजधान्यां वा सपरिक्षेपे सबाहिरिके बहिर्जननिवासयुक्त ग्रामादौ निन्धीनां हेमन्तप्रीमेपु ऋतुबद्धकालसम्बन्धिषु अष्टमु मासेषु चतुरी मासान् स्थातुं कल्पते, कथमित्याह-अंतोदो मासे इति, अन्तः परिक्षेपयुक्तग्रामायभ्यन्तरे द्वौ मासौ यावत् स्थातव्यम् , तदन्तरं द्वौ मासौ च बहिरिनि बाहिरिकायां परिक्षेपावहिर्गहपतिरूपायां जनवसती दो मासौ ग्रावत स्थातव्यम् । तत्रापि अन्तर्वसतीनां परिक्षेपाभ्यन्तरे वसतीनां वास कुर्वन्तीनां निम्रन्थीनाम् अन्तरत्र परिक्षेपा यन्तरे एव भिक्षाचर्या करणीया,बहिर्चसतानां चाहिरिकायां स्थितानां निर्ग्रन्थीनां च बहिरेव भिक्षाचर्या कर्तव्या किन्तु अन्तःस्थितानां बहिर्भिक्षाचर्या कतै न कल्पते इति ।। सू० ९॥
अत्राह भाष्यकारः - 'बाहिरिय'. त्यादि ।। भाग्यम्---बाहिरियरहियगामा,-इए य हेमंतगिम्हमासेमुं । कप्पई निगगंथाणं, एगं मासं च वत्थेउं ॥८॥ बाहिरियसहियगामा,-इए य मारूदी पकप्पेइ । अंतो ठियाण अंतो, मित्रखा वार्हि च बज्माणं ।।९।। एगवाहियवासे, सिणेहबंधो तहेव अम्गद्धा । आहाकम्मरगहणं, विगग मंजमनाणं ॥१०॥ एवं निग्गयीण, दगुगं निथकालमाणाओ । वंममयाइस्कखा, -निमित्तमेयं च आणतं ॥११॥
छाया –बाहिरिकारहितग्रामादिके च हेमन्तीममासेषु । कल्पते निर्ग्रन्थानां, एक मार्स स वस्तुम् ।।८। बाहिरिकासहितग्रामादिक च मासद्रिक कल्पते । अन्तः स्थितानामस्तो भिक्षा घडिश्च याह्यानाम ॥२॥ पकवाधिकवासे स्नेहयन्यम्तथैव अश्रद्धा। आधाकर्मप्रहणं, विराधनं संयमात्मनोः ॥१०॥ पवं निम्रन्थीनां,द्विगुणं नियकालमानात् । ब्रह्मयतादिरक्षा. निमित्तमेतच्च आहप्तम् ॥३॥