________________
सहकारने अवचूरी-बाहिरिय.' इति । बाहिरिकारहिसामादिक सपरिसद सति अबाहिरिके प्रामादिके प्रामादारभ्य राजधानीपर्यन्तस्थाने हेमन्तप्रीष्ममासेषु हेमन्तादिनीष्मान्तेषु ऋतुबद्धकालसम्बन्धिषु मास मासेषु निन्थानामेकं मार्स वस्तुं कल्पते, निम्रन्थानामेकं मासं यावदेक स्थानवासस्य कल्पत्वात् ॥८॥ तथा-'बाहिरियसहियः' इति । सपरिक्षेपे सति सबाहिरिके परिक्षेपार बहिर्जननिवाससहिते मामादौ मासद्विक हौ मासो यावद्वस्तुं प्रकल्पते, ताइशस्थानस्य बसतिद्वययुक्तत्वात् , तत्रापि यदि प्रामाषन्तस्तिष्टेयुस्लदा तेषामन्तःस्थानां निर्ग्रन्थाना भिक्षा-भिक्षाचा मन्सः प्रामायभ्यन्तरे एव क कापते, नतु बाहिरिकायाम्', यदि च बहिस्तिष्ठेयुस्तदा बागानो यहि:स्थितानां तेषां बहिः बाहिरिकायामेव मिक्षाचर्या कत्तं फल्पते, नतु प्रामाचम्यन्तरे, इति निर्ग्रन्थानां क्षत्र वासविधिविज्ञेयः ॥९॥ अधिकवासनिषेधे कारणमाह
'एगत्थाहिय०' इति । एकत्र एकस्मिन् प्रामादौ अधिक वासे सति निम्रन्थानां बहवो दोषा भवन्ति, तथाहि-प्रथमं तत्र स्नेहबन्धः श्रावकश्राविकादिभिः सह जायते तज्जन्यो दोषः, तपा चाधिक वासे तत्रत्यानां मनसि निम्रन्थान् प्रति अश्रद्धा जायते--यदेते किंयन्तं कालमत्र स्थास्यन्ति ! कदा गमिष्यन्तीत्यादि, पुनश्च स्नेहबंधन ख्यादिसंसर्गे ब्रह्मवतेऽपि शङ्का भवेत् , तथा स्नेहवशात् आधाकर्माहारग्रहणमपि जायते, इत्यादिकारणेन निम्रन्थानां संयमस्य आत्मनश्च विराधनमवश्यम्भावि, तस्मान्छास्त्रोककालादधिकं न वस्तव्यमिति ॥१०॥ एवं' इति एवम् भनेनैव रीत्या निम्रन्थीनां निम्रन्थकालमानात् निर्गन्धानां वासविधौ यत् कालमान मासरूपं दिमासरूपं च प्रोक्त तस्मात् द्विगुणम् एकमासस्थाने मासद्विकम् , द्विमासस्थाने मासचतुष्टयमित्येवंरूपं द्विगुणं कालमानं कथितम् , तथाहि-निन्धीनामचाहि रिक प्रामादौ. द्वौ मासौ यावत् स्थातुं कल्पते, सबाहिरिके प्रामादौ च चतुरी मासान् यावत् स्थातुं कल्पते इति भावः । अन्यो विधिभिक्षाचर्यारूपो निम्रन्थसमान एव विज्ञेयः । निर्ग्रन्थानां निर्म-श्रीनां च समानेऽपि श्रामण्ये कथमेषो मेदः प्रतिपादितः । तत्राह-ताश्च स्त्रीजातीयाः सन्ति ततस्तासां ब्रह्मव्रतादिरक्षानिमित्तमेतद् भाजप्तं भगवतेति ।
तदधिके वासे च ये निम्रन्धविषये दोषाः प्रोक्तास्ते तु निग्रन्थोनामप्यनिवार्या पष भवन्ति ततः शास्त्रोक्तसमयादधिकं प्रामादौ कुत्रापि नैव वस्तव्यमिति भावः । ग्लानस्वादिकारणे तु यावत्काल लानत्वं न निवर्तते तायकाल तत्र वस्तुं कल्पते, ग्लानत्वे निवृत्ते मैकमपि दिवसं तत्र स्थातव्यम् , मन्यत्र गन्तव्यमेवेति भावः ।।११।।
॥ इति मासकल्पपकरणम् ॥ पूर्व निम्रन्थानां निम्रन्थ नां च मासक-पविधिः प्रोक्तः, सम्प्रति तेषामेकस्थाने वस्तु न कल्पते, इति विधिमाह-'से गामंसि वा' इत्यादि ।