________________
धूर्णिमा यात्रचूरी उ०१ सू० १०-१२
वसतिवामधिधिः सूत्रम्--से गामंसि वा जाब रायहाणि सि हा एगवगहाए एगदुवाराए एगनिक्खमणपवेसाए नो कप्पइ निगंथागं या निमाथीणं वा एगयो बत्थर ।।सू. १०॥
छाया- अथ प्रामे या यावत् राजघान्यां वा एकवगडाके एकबारके पकनिष्क्रमण प्रवेशके नो कल्पते निर्ग्रन्थानां वा निर्जन्यीनां वा पकतो घस्तुम् ।। सू० १०॥
चूर्णी --'से गामंसि वा' इति । अथ प्रामे वा यावत् राजधान्यां वा एकवाहाके 'वगडा' इति देशी शब्दः परिक्षेपवाची, एका वगडा-परिक्षेपः प्राकारो यस्य तत् एकवगडाकम्, तस्मिन् एकप्राकारयुके, प्रामादौ इत्यर्थः, एवम् -एकद्वारे एकमेव द्वारं यस्य प्रामादेस्तद् एकद्वारम्, तस्मिन्-पकद्वारयु, एकनिष्क्रमणप्रवेशके एक एकमेव निष्क्रमणं निस्सरणमार्गः, गक एव च प्रवेश:-प्रवेशमार्गो यस्य नत् एकनिष्क्रमणधवेशक तस्मिन् एकनिष्क्रमणप्रवेशयुक्त प्रामादौ इत्यर्थः, यस्य प्रामादेः निर्गन्थानां निम्रन्थीनां च निष्क्रमणं प्रवेशश्च एकेनैव धारण भवेत् तादृशे ग्रामादौ निर्मन्थानां निम्रन्थीनां च दयाना एकत:-एका वस्तुं स्थातुं न कल्पते । अत्र चतुर्भली भवति ।
यथा-१- एका वगहा-एक द्वारम् । २-एका वगडा-अनेकानि द्वाराणि । ३-अनेका बगहा-कद्वारम् । ४ - बगडाकानि द्वाराणि । अत्र चतुर्थी भङ्गः शुदः, स पाह्य इति ।। मू० १०॥
यवेवं तहि कोदशे प्रामादौ वस्तुं कल्पते ! इति प्रदर्शयति-‘से गामसि वा' इत्यादि ।
सूत्रम्--से गामसि वा जाव रायहाणिसि वा अभिणिगडाए अभिनिदुपाराप अमिणिक्खमणपवेसाप कप्पइ निमांथाणं वा निगथीणं वा एगयी वत्यए ॥९० ११||
छाया --अथ प्रामे वा यावत् राजधान्यां वा अभिनियताके अभिनिहारके अमिनिकमणप्रवेशके कल्पते निम्रन्थानां या निर्ग्रन्थीनां वा पकतो वस्तुम् ।। सू० ११ ॥
चूर्णी - 'से गामंसि वा' इति । अथ प्रामे वा यावत् राजधान्यां वा अभिनिवगडाके भभिशब्दोऽनेकार्थः, नि--शब्दो नियतार्थक: वगढाशब्दः प्राकारार्थक इति, अभि-अनेका, नि-नियता वगडा-प्राकारो यत्र तत् अभिनिवगडाक, तस्मिन भनेकनियतपरिक्षेपयुक्त प्रामादौ, तथा मभिनिवारे- अनेकद्वारयुक्ते अभिनिष्क्रयणप्रवेशके-अनेकनिष्क्रमणप्रवेशमार्गयुक्ते प्रामादौ तत्र निम्रन्थानां निम्रन्थीनां च एकतः एकत्र एतादृशे एकस्मिन् प्रामादौ वस्तु कल्पते ॥ सू० ११॥
अत्राह भाष्यकार:—'खेत्ते' इत्यादि । भाष्यम्--खेते संकुचिए खलु, निक्खमणं तह पवेसणं एग । तत्गत्व ठियाणं, गमणागमणे प बहुदोसा ॥१२॥ तम्हा अणेगवगडा, अणेगदारा भयंति जत्येव । तत्व निसियचं, भिक्खासण्णाइसुलभत्थं ॥१३॥