________________
गृहत्करपस्ने छाया -क्षेत्र संकुचिते खलु निष्फमण तथा प्रवेशनमेकम् । तत्रैकत्र स्थिताना, गमनागमे च यहुदोषाः ॥१२॥ तस्मात् अनेकवगडा अनेकद्वाराणि भवन्ति यत्रैव । तत्रैव निवस्तव्यं, भिक्षासंशादिसुलभार्थम् ॥१३॥ __ अवचूरी –'खेत्ते' इति । क्षेत्रे संकुचिते खलु निश्चयेन यत्र निष्क्रमण तथा प्रवेशन चैकं भवति तत्र तस्मिन् क्षेत्रे प्रामादौ एकत्र स्थितानां निम्रन्थानां निग्रन्थीनां च गमनागमने बहुदोषा रहवः दोषाः संभवन्ति ।।१२।।
तस्मात् कारणात् यत्र अनेका वगहा अनेकानि द्वाराणि च यत्रैव यस्मिन्नेव मामादी भवन्ति तत्रैव निर्मन्थैः निर्ग्रन्थीभिश्च निवस्तव्य निवासः कर्तव्यः, नान्यत्र । किमर्थमित्याहभिक्षासंज्ञादिसुलभार्थम् , तत्र-भिक्षा-मिक्षाचर्याश्रगमनं, संज्ञा-संज्ञाभूमौ गमनं तत आगमन चैतद द्वयमपि सुलभं भवति तदर्थ तत्र वस्तव्यम्, तत्र साधु साध्वीनां परस्परं संपर्काभावादिति ॥१३॥
अथ निम्रन्थीनां कीदृशे उपाश्रये वस्तुंन कल्पते ? इत्येवं प्ररूपयितुमाइ-'नो कप्पइ निगयीणं इत्यादि ।
सूत्रम्--नो कप्पइ निगंथीणं आवणगिर्हसि वा रत्थामुईसि वा, सिंघाडमंसि वा चउसि वा चच्चरसि वा अंतरावणंसि वा वृथए ॥५० १२॥
छाया -नो कल्पते निर्ग्रन्थीनां आपणगृहे वा रथ्यामुखे षा गृङ्गाटके पा चतुष्के वा वस्थरे वा भन्तरापणे वा वस्तुम् ।। सू० १२॥
चूर्णी -'नो कप्पई' इति । नो न कल्पते तावत् निर्गन्धीनाम् मापणगृहे वा 'दुकान' इति प्रसिद्ध. यत् खलु गृहम् आपणमध्ये वर्तते, आपणैः समन्तात्परिक्षिप्तं भवति, अथवा मध्यभागे यद् गृहं द्वाभ्यामपि पार्श्वभ्यां यस्याऽऽपणा भवन्ति तद् भाषणगृहं तस्मिन् , स्थ्यामुखे वा रध्या इति मार्गः, रथ्यायाः पार्थे यद् गृहं तद् रय्यामुवम् । तच्च त्रिविधम् रथ्याभिमुखम् १, रथ्याबहिर्मुखम् २, रथ्योभयतोमुखम् ३ । नन यद् गृह स्थायाः पार्वे वर्तते तद् रथ्याभिमुखम् १, यस्य पृष्ठतो रध्या वर्तते तद् रघ्याबहिर्मुखम् २, यस्यैकं द्वारं रथ्यायाः पराङ्मुखम् , एकं द्वारं च रथ्याया अभिमुखं भवेत् तत् रथ्योभयतोमुखम् ३ । अथवा यस्माद् गृहाद् रथ्या प्रवति तद् रथ्यानुवमुच्यते, अथवा यस्य गृहस्य मुखं रथ्यायां राजमार्गे भवति तद् रथ्यामुखम, तस्मिन् , तथा शृङ्गाटके वा शृङ्गारकं तावत् त्रिकोणाकारः फलविशेषः, तदाकारेण यन्त्र मागों भवति तत्, मात्रयमिलनस्थानमिव्ययः, तस्मिन् शृङ्गाटकस्थिते गृहे । चतुष्के-चतुष्क पुनश्चतुर्णा मार्गाणां संमिलनस्थानम् , यत्र चस्वारो मार्गा आगत्य मिलन्ति तत्स्थानं चतुष्कं व्यपदिश्यते, तस्मिन् चतुष्कस्थिते गृहे वा, चवरे वा-चत्वरं नाम यत्र पण्णां मार्गाणां संमेलन भवति लत् , तस्मिन् चतुष्कस्थिते गृहे वा, अन्तरापणे वा-अन्तरापणस्तावत् यत्र अन्तस्तो