________________
चूर्णिमाथ्यावचूरी उ० १ सू०१३-१५
वसतियासविधिः १३ मध्ये-मध्ये आपणा भवन्ति स हमार्ग इत्यर्थः, सच पपान द्वाभ्यां वा पाचांभ्यां यत्र मवेत् तन्, अथवा यद् गृहं स्वयमेव आपणरूपं तद् अन्तरापणमुध्यते, यत्र एकन पारण आपणव्यवहारः क्रियते, तीयेन तु द्वारण पुनहकाय विधीयते तत् गृहम् अन्तरापणम् , तस्मिन् । एतेषु पूर्वोक्तेपु उपाश्रयेपु निन्धीनां वस्तु न कल्पते । एतेषु उपाश्रयेषु वसन्तानां निम्रन्थीनां जनसमुदायस्य गमनागमनबाहुल्यात् स्वाध्यायादि न सम्यग् जायते, तथा अनेकविधजनावलोकने परिणयनादिमहोत्सवाचवलोकने च पूर्वस्मृति संभवाच्चित्तवृत्ती विकारसंभवः, कामुक जनद्वारा निर्ग्रन्ध्या अपहरणमपि संभवेत् , इत्यादि कारणः संयमात्म-विराधनासंभवा देतादृशेषु उपाश्रयेषु निम्रन्थीनां वासः प्रतिषिद्धःः ॥१२॥
पूर्वोक्तेषु उपाश्रयेपु निग्रन्थानां वस्तुं कल्पते इति प्रदर्शयति-'कप्पड़' इत्यादि । सूत्रम्-कप्पइ निगधाणं शालागिइंसि वा जान अंतरावांसि वा बन्थण ॥०१३। छाया -कल्पते निग्रन्थानां भाषणगृहे वा यावत् अन्तरापणे पा घस्तुम् ॥सू०१३॥
चूर्णी -'कप्पई' इति । कल्पते निर्मन्धानाम् आपणगृहे वा यावत् अन्तरापणे या, यावत् पदेन रथ्यामुख वा शहाटके वा चतुष्के वा चत्वरे वा, इति संग्रहः । साध्वीसूत्रे कथितेषु सविधेषु उपाश्रयेषु साधूनां वस्तुं कल्पते, पुरुपचन तेषां दोषाभावात् ।। स्० १३ ॥
अत्राह भाष्यकार:-'आवगिहाइए' इत्यादि । भाष्यम्--आवणगिहाइएसुं, निग्गी हि न तस्य वसिय । पुरिसाणं आवाओ, निग्गंधीणं भवेज दोसडें ॥१४॥ निगांथाणं कप्यइ, पुव्वुत्तेमु य समग्गठाणेसु । तेसिं पुरिसत्तणभो, नो दोसा पुरिससंसग्गा ॥१५॥ छाया -श्रापणगृहादिकेपु निर्गन्धीभिर्न तत्र यस्तव्यं । पुरुषाणामापातो निम्रन्थोनां भवेद् दोधार्थम् ।१५। निर्मन्थानां कश्पते पूर्वोकेषु च समग्रस्थानेषु । सेषां पुरुषत्वतो नो दोवाः पुरुषसं सगात् ॥ १॥
अवचूरी-'आवणगिहाइएम' इति । आपणगृहादिपु पूर्वोक्तेपु स्थानेषु निम्रन्थीभिस्तत्र न वस्तव्यम्, यतस्तत्र पुरुषाणामने कविधानामपदादादिवादिनामपि आपात आगमन भवति स च निम्रन्थीनां स्त्रीजातित्वेन दोपाय मवतं ति ॥१४॥
निम्रन्थानां च पूर्वोक्तेषु समप्रस्थानेषु आपणगृहादिषु वस्तुं कल्पते, यतस्तेषां पुरुषत्वेन पुरुषसंसर्गात् नो-नेच केचिदपि दोषा भवेयुरिति ॥१५॥
पुनर्निर्ग्रन्थीनामुपाश्रयविधिं प्रदर्शयति-'नो कप्पइ....अवंगुयः' इत्यादि ।