________________
वृहत्कल्पस्खे सूत्रम् - नो कप्पइ निग्गंथाणं अवंगयदुवारिए उनस्सए क्त्यए । पगं पत्यारं अंतो किच्चा एग पत्यारं बाहि किच्चा ओहाडियचिलिमिलियागंसि एवं णं कप्पड़ वस्थए । सू. १४ ॥
छाया-नो फसगते निग्रंथीनामअपास्तद्वारके उपाश्रये वस्तुम् । एक प्रस्तारम् अन्तः कृत्वा, पकं प्रस्तारं वहिः कृत्या अवघाटितलिमिलिकाके पर्व खलु कल्पते वस्तुम् ॥सू०१४॥
चूर्णी 'नो कपड़' इति । नो-न कापत निन्थीनां अपातारके अपात- अपगतम् आवृतम्-आवरणं कराटादिकं यत्र तद् अपावृतम् तादृशं द्वारं यस्य तत् अपावृतद्वारकम्, तस्मिन् तादृशे उपाथो वस्तुम्, कपाटाघावणार्गहने उपाश्रये निर्मन्थीनां वस्तुं न कल्पते, यत् उपाश्रये कदाचिद रोगादिवशाद् अनावरणवमपि तासां स्यात अलस्तादृशे उपाश्रये साध्वीना मावासो निषिद्धः । अधापवादमाह- नामान्तगद् विहत्य सन्ध्यासमये प्रामं प्राप्तास्तत्समयेऽन्योपाश्रयाऽभात्रे एकरात्रं राित्रं वा कापत जत्र तदा एष विधिः-एक प्रस्तार वस्त्रकादिकम् अन्तः उपाश्रयमध्ये कृत्वा वचा, एकं-द्वितीयं प्रस्तारं वस्त्रादिक वहिः उपाश्रयवाझभागे-कृत्वा बधा भाटिचिचिमिचि माकं-अवयःटिता विस्तारिता चिालमिलिका–जवनिका 'पडदा' इति प्रसिद्धा, अथवा मशकदानो-(मच्छरदानी)- ति प्रसिद्धा यत्र तत् तस्मिन, तत्र स्थविरा पुनरेका निप्रेन्योमुपायारे प्रतिहारिकारूपेण रात्रौ स्थापयेत्, एवम् अनया रीत्या खलु तत्रवस्तुं कल्पते || सू. १४ ॥
निर्मन्यानां तु अन्योपाश्रयाभावे पूर्वोक्तीपाश्रयेऽपि स्थातुं कल्पते इति प्रदर्शयति'कप्पई' इत्यादि ।
सूत्रम्--कप्पड निरगंथाणं अवंगुयवारिए उक्स्सए वत्पद ॥ सू० १५॥ छाया- कल्पते निर्धन्धामामरावृतहारके उपाश्रये वस्तुम् ।।१५।।
चूर्णी-'कपई' इति सूत्रं स्पष्टार्थम् । यतो निर्ग्रन्या च पुरुषत्वेन ते तिबलादिसंपमा भवन्ति तस्माद् अपावृतशरीरत्वमसि तेषां न विरुध्यते ततस्तेषामन्योपाश्रयाभावेऽतद्वारके उपाश्रयेऽपि वानो विहित इति ॥ सू०१५ ।।
माह भाष्यकारः – 'मन्याउदुवारे' इत्यादि भाष्यम् – अन्धा उडडुवारे, निर्गयोहिं न तत्य वसियन्त्र । इस्थित्तणेण चंभे, रक्खा पुण दुल्लहा जत्थ ॥१६॥ अन्नद्वाणाभावे चिलिमिलि काउं च तत्थ वसिपच्वं । निगंयाणं कप्पइ, पुरिसत्तणी य नो हाणी ॥१७॥
छाया---भप्रावृतबारे निर्घन्धी भिर्न तत्र पस्तव्यम् । स्त्रीत्वेन ब्रह्मणि एक्षा पुनर्लभा पत्र ।।१६।।