________________
बुणिमारवाषचूरी अ० १ सू० १६-१९
षसतिवासविधिः १५ मायस्थानाभावे, मिलिमिलि फरवार वस्तध्यम् । निम्यानां कराते, पुरुषत्वेन च नो हानिः ॥१७॥
अवचूरी-'अव्याउडबारे' इति । अप्रावृतद्वारे उपाश्रये निम्रन्थी भिस्तत्र न वस्तव्यं न वासः कार्यः, स्त्रीत्वेन तत्र वसन्तीनां नानाविधजनदृष्टिपातादिसंभवान्, यत्र स्थाने ब्रह्मणि ब्रह्मरते रक्षा पुनर्दुर्लमा भवति तस्मादप्रावृतद्वारे निम्र यौनां वासो निषिद्धः ॥१६॥
अपवादे-विकाले विल्यागतानामन्यस्थानाभावे एकद्विरात्रार्थ निवास आवश्यको भवेसदा तत्र चिलिमिलि-वस्त्रादिना चिलिमिलिका कृत्वा तत्र वस्नव्यम् | निम्रन्थानां च तत्र वासः कल्पते यतस्तेषां पुरुषत्वेन पुरुषशरीरत्वेन नो हानिः न काचिदपि हानिरतस्तेषां तादशे उपाश्रये बासो विहित इति । निम्रन्थानामप्येतदवादिकं मूत्रम्, तेन अन्यस्थानाभावे साधूनां तत्र एकद्विरात्रार्थ वासः कल्पते, न तु ततः परमिति भावः ।। मू. १७॥
पूर्व चिलिमिलिकया प्रावृते उपाश्रये निम्रन्ध्यो वमन्नि तत्र राग मात्र विना कायिम्यादिव्युत्सर्जनार्थ बहुशो बहिनिर्गमप्रवेश कुर्वन्त्यो निम्रन्थ्यो दुःखपूर्वक निर्गच्छन्ति प्रविशन्ति र तस्मात् कापिरगनियुसर्जनार्थ सीमा यात्रा कमिति घोमाघारणविधिप्रतिपादक सूत्रमाह-'कप्पा' इत्यादि।
सूत्रम्-कप्पइ निग्गयीणं अंतोलित्तं घडिमत्तयं धारितए वा परिहरित्तए वा ।।मू०१६ ॥
छाया-कल्पते निनन्थीनां अन्तलिप्त घटोमात्रकं धर्नु वा परिहत वा . १६
चूर्णी—'कप्पाई'-इति । कल्पते निग्रन्थीनां अन्तलिप्त-अन्तर मध्ये लिप्त लक्ष्णपदार्थले पेन क्षणीकृतं घटीमात्रर्फ घटी-लघुघटः, तत्संस्थानकं मात्रकं काष्ठपात्रं धत्तु पाव स्थापयितुम्. परिहत्तम् उपभोक्तुं कल्पते इति पूर्वेण सम्बन्धः । अन्तलिप्तमिति विशेषणं-अन्तलिप्ते लादणे पात्रे कायि. क्यादिलेपसंदेषगाभावात् संमूर्छिमोत्पत्यभावप्रदर्शन भिति--1| सू०१६ ॥
पूर्व निर्मन्यौनां घटीमात्रकधारणं प्रोक्तं, ननु निम्रन्थानां न कल्पते, इति प्रदर्शयितुमाह'नो कप्पा' इत्यादि ।
मूत्रम् –नो कप्पइ निगाणं अंतीलितं घडिमत्तयं धारिनए वा परिदरित्तए या सू०१७॥
छाया-नो कल्पते निर्ग्रन्थानामन्तलिप्तं घटीमात्रकं धत्तं पा परिहतुं वा । . १७॥
पूर्णी-नो कप्पई' इति । पूर्वोक्तमन्तर्लिप्तं घटीमात्र निर्मन्थानां धनं परिहर्नु वा न कल्पते । तेषां तद्भिन्नाकारकं सामान्य काठपात्रं कायिक्यादिनिमित्त कल्पते, यतः साधूनां पात्रचतु. ट्रय कल्पते तत्र त्रीणि पात्राणि अशनादिनिमित्तम् , चतुर्थ च कायिस्यादिनिमित्तं ते स्थापयन्तीति पट्याकारकं मात्रकं तेषां न कल्पते, तदाकारावलोकनेन मनोविकारसंभवादिति भावः ॥सू०१७॥