________________
१६
बृहत्कल्पसूत्रे
पूर्व निर्मन्थनिनां कायिकयादिनिमित्तं घटीमात्रक घारणाऽधारणे विधिनिषेधश्च प्रोक्तः, तत् कायिकयादि आहारादि च चिनिमिलिकाप्रावृते स्थाने एव कर्तव्यं भवेदिति सा चिलिमिलिका कस्य वस्तुनो भवितुमर्हतीति तत् प्रदर्शयितुमाह- कप' इत्यादि ।
सूत्रम् - कपड़ निग्गंधाग ना निमाथीण वा वेलचलिमिलियं धारित वा परिहरितए वा || सू० १८ ॥
छाया – कल्पते निर्मन्थानां वा निर्मन्थीनां या चेलचिलमिलिकां धतुं वा परिह षा ।। सू० १८ ।।
चूर्णो- 'कप्पड़' इति । निर्मन्थानां निर्मन्थीनां वाहयानामपि चेदचिलिमिलियां चेलमिति वस्त्रे, तस्य तेन निर्मितां वा चिलिमिलिक तु परिहर्तुं च कल्पते इति सूत्रार्थः यतो वरज्जुकटवंशदलादिचिलिमिलिका केवलं वचितिमिलिकेव कल्पते रज्ज्वादिचिलिमिल्लिकासु मत्कुणमशकादिलघुजन्तूनामुत्पत्तिसंभवात ताः दुष्यतिख्या भवन्ति तेन संयमात्मविगधनाऽवश्यग्भाविनीति | सू० १८ ॥ पूर्वमनावृतस्थाने आहाराविकं कुर्वतः निर्ग्रन्थान निर्ग्रन्थींश्च कश्चित् सागारी मा पदयतु इति विभाव्य चित्रिमितिका कियते इति प्रतिपादितम् साम्प्रतमनावृत्तस्थानप्रसंगाद् उदकतीरे स्थाननिषदनादिनिषेधं प्रतिपादयन्नाह - 'नो कप्पड़.... इगतीरंसि' इत्यादि ।
.
सूत्रम् - नो कप्पड़ निर्माण वा निग्र्गयोण वा दगतीरंसि चिट्टित्तए वा निसीइतर वा, तुषट्टित वा निदाइत्तए वा पयलाइत्तए वा असणं वा पाणं वा खाइमं वा साइमं वा आहारिए, उच्चारं वा पायवणं वा खेलं वा सिंघाणं वा परिहवित्तए, सज्झायं वा करितए, धम्मजागरियं वा जागरितए, काउस्सग्गं वा करितए, ठाणं वा ठाइए || सू० १९ ॥
छाया जो कल्पते निन्यानां वा निर्मन्थीनां वा उदकतीरे स्थातुं वा नि वा त्वग्वर्त्तयितुं या निद्रायितुं या प्रचलायितुं वा अशनं वा पानं वा खाद्य वा स्वायं वा हम, उच्चारं वा प्रस्रवणं वा खेलं वा सिद्धाणं वा परिष्ठापयितुम्, स्वाध्यायं वा कम्, धर्मजागरिकां वा जागरितुम् कायोत्सर्गे वा कर्तुम् स्थानं वा स्थातुम् सू २०॥
'चूर्णी 'नो कपड़' इति । निर्मन्थानां निर्मन्थीनां च उदकतीरे स्थाननिषदादि किमपि कार्य कर्त्तुं न कल्पने इति सूत्राशयः । तत्र किं किं न कर्त्तव्यम् इति प्रदर्शयति- 'दकतीरंसि वा' उदकतीर अत्र उदकशब्देन उदकस्थानं गृहाने नेन उदकस्य नदीतडागादे: तोरम उदकतीरम, यत्राण्यका माया वा पावः मनुष्याः स्त्रियो वा जलार्थिनोऽवतरीतुकामा उत्तरीतुकामा वातत्र स्थित साधु दृट्टा तिवन्ति निवर्तन्ते गयोद्विग्ना वा भवन्ति तथा यत्र स्थितं साधुं दृष्ट्वा मत्स्य कच्छपादयो जलचरास्त्रस्यन्ति विभ्यति वा स्थानमुदकतीरं कथ्यते नतु यत्र जले नीयते
-