________________
भिसामाषपूरी उ०१ सू० २०-२३
वसतिषासविधिः १७ सर उदयतीरं, न का बावान् मभागो जलरेण आक्रम्यते तद् उदकतारम् , न वर यावन्तं प्रदेश तरशाः स्पृशन्ति तत् उदकतीरम् , मो वा यावान् प्रदेशो नठेन स्पृष्टो भवति तद् उद कतीरमिति भाषः । चस्मिन्, तत्र चिहिसर सा स्थातुं सर्वस्थानेनाऽवस्यातुम, निसीइतए वा निषतुं वा उए. बेडरू, सुपहिसर का त्वयितुं वा कारनामा मारिदर्शन कर्तुम् निहाइत्तए पा निद्रायितुं वा सुखप्रतिबोकावस्थारूपया निदना शयितुम्, परालाइलए वा प्रचलायितुं वा यत्र स्थितेनैव निवायते सा प्रपला कथ्यते, स्थितस्य निद्रातुम् , तथा असणं वा भशनादिचतुर्विधमाहारं वा आहरिशए वा आहत्ते कतम्, पुनश्च उच्चारादिकं परिष्ठापयितुम्, तत्र उपचार-प्रसवणं, लेख कफलक्षणं लेम्माणम् सिंघाणं नासिकामलम्, एतानि शरीरसम्बन्धिमलानि परिवित्तए परिष्टापयितुं परित्यक्तुम्, तथा समाप वा करितए स्वाध्यायं मूत्रार्थोभयपरिवर्तनापं कर्तुम्, पुनश्च धम्मजागरियं षा जागरित्तए धर्मजागरिका तत्त्वविचारणारूपां जागरितु कर्तुम् काउस्सग वा करितए कायोरसर्ग छोगस्सगुणनपूर्वकं कायनिश्चेष्टतारूपं कर्तुम् ठाणं वा ठाइत्तए स्थानं वा यत्र एकस्थाने पादमारोप्य ऊर्वस्थितेन कार्योत्सर्गः क्रियते तत् स्थानमिति कथ्यते, तत् ताद कायोत्सर्ग स्थातु-कर्तुं निम्रन्यानो निम्रन्थीनां वा नो कल्पते इति । उदकनार स्थानादिकं कुर्वतो निर्मवादेराजाभङ्गादिका दोषाः समापद्यन्ते ॥१९॥
अत्राह भाष्यकार:-'दगतीरे' इत्यादि । भाष्यम्-दगतीरे ठाणाइ य, नो करणिज्नं भवेज्ज साहणं । तत्य अणेगे दोसा, तेणं पार्वति परिछत्तं ॥१८॥ जीवाण जलपाणे, जमंतराओ जणे य उडाहो । सिंगाइणा य इणणं, विराहणं संजमप्पाणं ॥१९॥
छाया -दकतीरे स्थानादि वनो करणीयं भवेत् साधूनाम् । तत्रानेके दोषाः तेन प्राप्नुवन्ति प्रायश्चिसम्॥१८॥ जीवानां भलपाने यद् अन्तरायः जने घ उहाहः । शादिना च हननं, विराधनं संयमात्मनोः ॥१९॥
अक्रो -'दगतीरे' इति । उदकतीर जलाशयमानिध्ये स्थानादि स्थाननिषदनादि सूत्रोक्त सर्व साधूनां साच्चीनां च करणीयं नो भवेत् न कर्तव्यमित्यर्थः । यतस्तत्र स्थानादि. करणे अनेके वक्ष्यमाणा दोषा भवन्ति तेन कारगेन ते प्राप्नुवन्ति प्रायश्चित्तम् ॥१८॥
दोषा यथा जीवानां जलपानेऽसरायो भवेत् , तथा जने लोकमध्ये उसाहः अपवादः निन्दनं भवेत् , पशवश्च शृङ्गादिना साधुसाच्चीनां बननमपि कुर्युः, इत्यादिना संयमात्मनोः संयमस्यात्मनश्च विराधनं जायते इति भाग्याथः ॥१५॥