________________
१८
.AAAAA
MARRIA
पूर्व निर्मन्य-निम्रन्थीनामुदकतीरे स्थानादिकरणं निषिद्धम् । सम्प्रति चित्रकर्मयुजोपाश्रये निम्रन्थनिम्रन्थीभिन वस्तव्यमिति सचित्रकर्मोपाश्रयनिपेघमाह-'नो कप्पइ० सचित्तकम्मे' इत्यादि।
सूत्रम्--नो कप्पड निरगंयाण चा निमांधीण वा सचित्तकम्मे उवस्सए वत्थर ॥स. २०॥ कापड निग्गंधाण वा निग्गयोण वा अचित्तकम्मे उबस्सए वत्थए । ०२१॥
छाया- नो कल्पते निर्ग्रन्थानां चा निर्ग्रन्थीनो वा सनित्रकर्मणि उपाभये षस्तुम् ॥ २०॥ करपते निन्यामां वा निम्रन्थीनां वा मचित्रकर्मणि उपाये वस्तुम् ॥सू० २१॥
चूर्णी-'नो कप्पई' इति । निम्रन्थानां वा निर्म-धीनां दा सचित्रकर्मणि चित्रकर्मणा सहिते उपाश्रये वस्तुं न कल्पते, तत्र चित्राणि भित्यादौ रक्तपीतादिरागद्रव्येण मनुष्य-बी-पशुपक्षि-नदी- पर्वत-गृह-वृक्ष- लतादीनामाकृतिरूपाणि, तैः सहिते चित्रिते उपाश्रये साधुसाध्वीनां निवासी निषिद्धः, यतः सचित्रोपाश्रये वसतां साधूनां साध्वीनां च हास्यकौतककेलिभुक्तभोगमतिमनोविकारावदोषागा शेटः, अतो मुनिभिस्तत्र वासो न विघातव्यः ॥सू०२१।। एवं चित्रकर्मरहिते उपाश्रये साधुसान्वीनां वस्तु कल्पते इति द्वितीयसूत्रार्थः ॥सू. २२॥
पूर्वोक्तचित्रकर्मरहिते उपाश्रये साधुसा दीनां वासः कल्पते, नत्रापि साध्वीनां सागारिकनिश्रया वस्तुं कल्पते, न त्वनिश्रयेति प्रदर्शयन् सूत्रयमाह-'नो कप्पइ० सागारिय०' इत्यादि ।
सूत्रम्--नो कप्पर निगथीणं सागारियअणिस्साए वत्थए ॥ मृ०२२।। कप्पइ निग्गंधीणं सागारियणिस्साए वत्थए ॥ सू० २३॥ छाया-नो कल्पते निधीनां सागारिकानिधया वस्तुम् ।। . २२१ फरपते निम्रन्थीनां सागारिकनिधया रस्तुम् ॥ पू. २॥
चूर्णी--'नो कप्पइ' इत्यादि । चित्रकर्मरहिते उपाश्रयेऽपि निम्रन्थीनां सागारिकाऽनिश्रया सागारिकस्य शय्यातग्स्य उपाश्रयस्वामिनः अनिश्रया, निश्रेनि आलम्बनम् शय्यातरस्यालम्बन विनत्यर्थः, आलम्बनं ग्रथा-भो शय्यातर ! वयमत्र निवसामस्तवाऽऽज्ञयाऽतोऽस्माकं त्वया निरीक्षणं कर्तव्यम् , इनि कथनं, तेन विना निबन्धीनां तत्र वस्तुं न कल्पते ॥ मू०२२।। 'कप्पई इति सागारिकनिश्रया शय्यातराऽऽलम्बनेन निर्मन्धीनां तन्न वस्तुं कल्पते, इति ॥ सू०२३॥
अत्राह भाष्यकार:-'सागारियनिस्सं' इत्यादि । भाष्यम्- सागारियनिस्सं जइ, अक्किच्चासाहुणीउ चिवति । पानि आणभंगे, तम्हा निस्माए वसियव्वं ॥२०॥ निस्साकरणे सो पुण, तासिं रक्खं करेइ दुटाओ । सावयतेणाइत्तो, रक्खण मिह होइ तक्कज्जं ॥२१॥