________________
-------
----
-----
चूर्णिमापावचूरो ज १ सू० २४-२६
वसतियाविधिः १९ छाया -सागारिकनियां यदि भकृत्वा साध्यस्तिष्ठन्ति । प्राप्नुवन्ति माहाभान् तस्मात् निभया वस्तव्यम् ॥२०॥ निश्राकरणे स पुनस्तासां रक्षां करोति दुष्टात् । प्रयापदस्तेमादितः, रक्षणमिह भवति तत्कायम् ॥२१॥ ___ अवचूरी-'सागारियणिसं' इति । सागारिकनिश्रां शय्यातरस्याऽऽलम्बनम् मकृत्वा यदि साध्यः उपाश्रये तिन्ति तदा आज्ञा भङ्गान् तीर्थकराज्ञाविराधनादिदोषान् प्राप्नुवन्ति । तस्मात् कारणात् साध्वीभिः मिश्या सागारिवनिमय पातमा | सः मित्रीकरणे स शय्यातरः पुनः दुष्टात् दुष्टजनात् कामुकादिदुष्टपुरुषात् तासां रक्षा करोति, एवं करणे न कोऽपि तासां काचिदपि बाधामुत्पादयितुं शक्नोति, तथा थापदस्तेनादित:-भापदेभ्यः हिंसपञ्चादिभ्य: चौरादिभ्यश्च तासामिह उपाश्रये रक्षणं रक्षाकरणं तत्कायें तस्य तत् कार्यमेव भवति ॥२१॥
उक्त निर्मन्थीनां सागारिकनिश्रया संवसनम् , साम्प्रतं निर्मन्थानां तु सागारिकस्य निश्रयाऽनिश्रया वा वस्तुं कल्पते इति प्रदर्शयति-कप्पई' इत्यादि ।
सूत्रम्-कप्पद निग्गंधाणं सागारियस्स णिस्साए वा अणिस्माए वा बत्थए ।२४॥ छाया-कल्पते निर्ग्रन्थानां सागारिकस्य निधया या अनिश्रया वा वस्तुम् । स० २४॥
चूर्णी- 'कप्पइ' इति । निन्यानो यत् श्वापदस्तेनादिबहुल क्षेत्र भवेत्तत्र तेम्यो रक्षादिकारणे सति सागरिकस्य शय्यातत्य निश्रया आलम्बनेन 'वयमत्र वसामः अस्माकं रक्षा त्वया कर्नया' इस्यादिरूपेण गृहस्थस्यालम्बनं कृत्वा वस्तुं कल्पते, भथ चाऽसति पूर्वोक्त कारणे सागारिकस्याऽनि. श्रयाऽपि वस्तुं कल्पते, पुरुषत्वेन स्वभावन एवं धृतिबला दिसंपन्नत्वात्तेषाम् , निर्ग्रन्थीनां तु कारणे अकारणे वा सागारिकनिश्रा विना न कदापि सुं कल्पते. इति द्वयोः सूत्रयोमिन्नत्वम् ॥२४॥
पूर्व निर्गन्धानां सागारिकरय निश्रयाऽनिश्रया वा निवासः प्रोक्तः, साम्प्रतं गृहस्थवस्तुजात. रूपसागारिकसहित उपाश्रये नियनिम्रन्थीनां द्वयानामपि वस्तुं न कल्पते, इति प्रतिपादयति-- 'नो कप्पइ. सागारिए' इत्यादि ।।
मूत्रम्--नो कप्पड निरगंथाणं वा निगंथीणं या सागारिए उपस्सए वत्थए ।२५॥ छाया-नो कल्पते निग्रंथानां वा निर्ग्रन्थीनांचा सागारिके उपाश्रये घस्तुम् ॥५ः२५।।
चूर्णी-'नो कप्पई' इति । निम्रन्थानां निन्थीनां च सागारिके अगारिण इदं वस्तुजातं आगारिक, मागारिकेण सहितः सागारिकः, यत्रोपाश्रये गृहस्थस्य वस्त्राभूषणखष्ट्रापल्यवादिगृहसामग्री वर्तते सः सागारिक उपाश्रयः कथ्यते, तस्मिन् वस्तुं न कल्पते इति । सागारिक द्विविधम्द्रव्यसागारिक भावसागारिक च, तत्र द्रव्यसागारिक वाभूषणादिवस्तु बातम् , भावसागारिकम् - इश्लेिशादिमयो मनोभावः, यत्र गृहस्थानां तदुपाश्रयविषये परस्परं मर्नास ईक्लेिशादिभावः परम्परागत माधुनिको वा संभवेत्ताश उपाश्रयो भावसागारिकः प्रोच्यते, मत्र चतुर्भक्षी यथा